Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
२९॥
100000000000000000000000000000000000000000000000000
प्रणिपत्य च प्रभुमिमं प्रमदाद भरतेश्वरोऽविशदयोध्यपुरम् ॥१४३॥ गजराजरूढ इह संघपतिहरिणाऽभ्रमुप्रियजुषा च युतः ।
प्रययौ महापथमुखं स यदा प्रमदास्तदाऽऽपुरिति सोत्सुकताम् ॥१४४॥ नं धयन्तं ललितं स्तनधयं विहाय वातायनजालकस्था ।
ववर्ष दुग्धं सुरसृष्टपुष्पवृष्ट्या समं काऽपि सुवासिनीह ॥१४५॥ | हाराधमुक्ताफलपूर्णमुष्टिर्गवाक्षमागत्य नृपं सखीभ्यः।
संदर्शयन्ती विरलाङ्गुलीकाः संवर्धन काऽपि चकार तस्मै ॥१४॥ कयाऽपि सख्या जगदे विमुग्धा दूर किमायस्यसि वीक्षणाय ।
त्वदीयहारस्थितनायकान्तर्भूनायकं पश्यसि किं न सौख्यात् ॥१४७॥ हलात् काश्चन काश्च सर्वसंघागमालोकन पुण्यलोभात् ।
सौभाग्यतः संघपतेश्च काश्चिद् विभूषयामासुरितो गवाक्षान् ॥१४८॥ ४ आशीभिरुचैः स गुस्वजस्य सन्माङ्गलिक्यैवरवणिनीनाम् ।
जयारवैर्वन्दिजनस्य साध विवेश सौधं नृपचक्रवर्ती ॥१४९॥ नः समृडः संघाधिपत्वस्य महाभिषेकः ।
संवत्सराण्यष्ट सुपुष्टहर्षात् चक्रेश्वरस्य प्रथितः प्रचक्रे ॥१५०॥
50000000000000000000000000000000000000000
अभ्रमुप्रियो-हस्ती ।
१९२० wlodjainelibrary.org
Jain Education E
ational
For Private & Personal Use Only

Page Navigation
1 ... 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318