Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 302
________________ सर्ग: डरीक-मभोविमान खयमिन्द्र एवाऽन्येषां विमामान्यपरे च देवाः। उत्पाटयामासुरिहाऽथ देव्यः संगीतकं चकुरुदामने ॥१७५।। ॥२९६॥ सुतालरासान् देदतीषु सर्व-देवीषु देवेषु च तत्पुरस्तात् । कुर्वत्सु वस्त्रैरहितोरणानि (?) निन्ये विमानान्युपचित्यमिन्द्रः ॥१७॥ सुरेश्वरादेशवशादथाऽग्निकुमारदेवैर्मुमुचेऽत्र वहनिः। वायु ततो वायुकुमारकाच समन्ततश्चकुरिहोचवेगम् ॥१७७॥ कर्पूरपूरं किल भारशोऽत्र मधूनि सीषि च कुम्भशस्ते। चित्यासु देवा ववृषुस्ततोऽन्दाः क्षीराधिनीर शमयांवभूवुः ॥१७८॥ ऊर्वस्थितां दक्षिणदंष्ट्रिकां च जग्राह सौधर्मपतिः प्रमोदात्। . ईशाननाथस्तत ऊर्ध्वसंस्था वामां गृहीत्वा मुमुदे हृदन्तः ॥१७९॥ अधस्तनी दक्षिणदंष्ट्रिको च निनाय हर्षाचमरेन्द्र एषः । वामां बलीन्द्रोऽपरवासवास्तु दन्तान् सुरा अस्थिचयं विनिन्युः ॥१८॥ सुश्रावका अप्यथ याचमाना दत्ताग्निकुण्डत्रितयाः सुरेन्द्रैः। तेनाऽग्निहोत्रेण युताः पृथिव्यां सद्ब्राह्मणाः शुद्धतमा बभूवुः॥१८॥ केचित्त भक्त्या प्रभुदेहभस्म ववन्दिरे निर्मलचित्तरङ्गाः । ते तापसा भूमितले प्रसघुविहाय नीरं कृतभस्मशीचाः ॥१८२॥ दहतीषु प्र.। OOOOOOOooooo6666 sao88966050DOOOOOOOoooh 0000000000000000000WOOOOOOOOOOOOOOD0000 0000000 Jain Education national For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318