SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ सर्ग: डरीक-मभोविमान खयमिन्द्र एवाऽन्येषां विमामान्यपरे च देवाः। उत्पाटयामासुरिहाऽथ देव्यः संगीतकं चकुरुदामने ॥१७५।। ॥२९६॥ सुतालरासान् देदतीषु सर्व-देवीषु देवेषु च तत्पुरस्तात् । कुर्वत्सु वस्त्रैरहितोरणानि (?) निन्ये विमानान्युपचित्यमिन्द्रः ॥१७॥ सुरेश्वरादेशवशादथाऽग्निकुमारदेवैर्मुमुचेऽत्र वहनिः। वायु ततो वायुकुमारकाच समन्ततश्चकुरिहोचवेगम् ॥१७७॥ कर्पूरपूरं किल भारशोऽत्र मधूनि सीषि च कुम्भशस्ते। चित्यासु देवा ववृषुस्ततोऽन्दाः क्षीराधिनीर शमयांवभूवुः ॥१७८॥ ऊर्वस्थितां दक्षिणदंष्ट्रिकां च जग्राह सौधर्मपतिः प्रमोदात्। . ईशाननाथस्तत ऊर्ध्वसंस्था वामां गृहीत्वा मुमुदे हृदन्तः ॥१७९॥ अधस्तनी दक्षिणदंष्ट्रिको च निनाय हर्षाचमरेन्द्र एषः । वामां बलीन्द्रोऽपरवासवास्तु दन्तान् सुरा अस्थिचयं विनिन्युः ॥१८॥ सुश्रावका अप्यथ याचमाना दत्ताग्निकुण्डत्रितयाः सुरेन्द्रैः। तेनाऽग्निहोत्रेण युताः पृथिव्यां सद्ब्राह्मणाः शुद्धतमा बभूवुः॥१८॥ केचित्त भक्त्या प्रभुदेहभस्म ववन्दिरे निर्मलचित्तरङ्गाः । ते तापसा भूमितले प्रसघुविहाय नीरं कृतभस्मशीचाः ॥१८२॥ दहतीषु प्र.। OOOOOOOooooo6666 sao88966050DOOOOOOOoooh 0000000000000000000WOOOOOOOOOOOOOOD0000 0000000 Jain Education national For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy