________________
सर्ग:
डरीक-मभोविमान खयमिन्द्र एवाऽन्येषां विमामान्यपरे च देवाः।
उत्पाटयामासुरिहाऽथ देव्यः संगीतकं चकुरुदामने ॥१७५।। ॥२९६॥ सुतालरासान् देदतीषु सर्व-देवीषु देवेषु च तत्पुरस्तात् ।
कुर्वत्सु वस्त्रैरहितोरणानि (?) निन्ये विमानान्युपचित्यमिन्द्रः ॥१७॥ सुरेश्वरादेशवशादथाऽग्निकुमारदेवैर्मुमुचेऽत्र वहनिः।
वायु ततो वायुकुमारकाच समन्ततश्चकुरिहोचवेगम् ॥१७७॥ कर्पूरपूरं किल भारशोऽत्र मधूनि सीषि च कुम्भशस्ते।
चित्यासु देवा ववृषुस्ततोऽन्दाः क्षीराधिनीर शमयांवभूवुः ॥१७८॥ ऊर्वस्थितां दक्षिणदंष्ट्रिकां च जग्राह सौधर्मपतिः प्रमोदात्।
. ईशाननाथस्तत ऊर्ध्वसंस्था वामां गृहीत्वा मुमुदे हृदन्तः ॥१७९॥ अधस्तनी दक्षिणदंष्ट्रिको च निनाय हर्षाचमरेन्द्र एषः ।
वामां बलीन्द्रोऽपरवासवास्तु दन्तान् सुरा अस्थिचयं विनिन्युः ॥१८॥ सुश्रावका अप्यथ याचमाना दत्ताग्निकुण्डत्रितयाः सुरेन्द्रैः।
तेनाऽग्निहोत्रेण युताः पृथिव्यां सद्ब्राह्मणाः शुद्धतमा बभूवुः॥१८॥ केचित्त भक्त्या प्रभुदेहभस्म ववन्दिरे निर्मलचित्तरङ्गाः ।
ते तापसा भूमितले प्रसघुविहाय नीरं कृतभस्मशीचाः ॥१८२॥ दहतीषु प्र.।
OOOOOOOooooo6666 sao88966050DOOOOOOOoooh
0000000000000000000WOOOOOOOOOOOOOOD0000 0000000
Jain Education
national
For Private & Personal Use Only
ainelibrary.org