Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 295
________________ (कपर्दी-) अथ साधसागरमितायुरसावमरो द्वितीयसुरलोकभवः । ॥२८९॥ प्रथमप्रभु स तु कपर्यभिधः प्रणिपत्य हर्षभरतो न्यगदत् ॥१२०॥ भगवनहं सपदि सिद्धगिरि प्रति भक्तयात्रिकजनस्य सदा । __ अतिदुष्टदेवकृतविघ्नभरं निजजीवितावधि विहन्मि भृशम् ॥१२१॥ प्रभुरूचिवानथ कपद्यमर ! त्वदभिग्रहः सुकृतिनां सुखकृत् । चिरमेधितामिह पदे बहवो भवितार एव सुकपदिसुराः ॥१२२॥ अथ:खेचरा अपि सुवासनया जिनपं प्रणम्य दशलक्षमिताः । किल जैनपूजनमिहाऽनुदिनं प्रविध्म आग्रहमिमं जगृहः ॥१२३॥ 18 (जाहूनवी गिरिनामधेयकलितां नदीमुदमजयत्-) अथ जाह्नवी भरतराजकृतं प्रविलोक्य तीर्थभुवि जै गृहम् । गिरिनामधेयकलितां सुनदीमुदमनयन्निजविभावभरात् ॥१२४॥ (सिद्धगिरितः सर्वे उत्तीर्णाः- इति भावतः सुर-नरैः खचरैः परिपूरिते सकलधर्मविधौ । भरतेन देवपतिनाऽनुगतः प्रथमो जिनोऽप्युदतर गिरितः ॥१२॥ (चमचकारपुरम् -) क्षितिभृत्तले चमचकारपुरं निकषा स निष्करुचिराङ्गारुचिः। समवासरद् गणभृतो विरहोद्भवचक्रवर्तिगुरुदुःखभिदे ॥१२६॥ 8 अथ स प्रभुभैरतसंघपतिं निजगाद संसदि सदुःखसुखम् । सुतशोकसंकुलतयाऽऽकुलता कुलतापकृत् किमु धृता भरता? ॥१२७॥ 30000000000000000000000000000000000000000000000000 2000000000000000000000000oCOORDocxc Jain Education In tional For Private & Personal use only w olainelibrary.org

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318