Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 294
________________ ॥२८॥ -20000000000000000000000000000000000000000000000000001 प्रभुपुण्डरीकगणभृत्पतिमा-सहितां न्यवीविशदिलाधिपतिः ॥११२॥ / पारमार अजितप्रभुप्रभतितीर्थकृतो जिननेमिना विरहितान् भरतः । १४ सर्ग:-८ समतिष्ठपद् वृषभदेवगिरा परितो जिनेन्द्रगृहकेषु तदा ॥११३॥ रवि-चन्द्र-भौम-बुध-वाक्पतयो भृगुपुत्र-राहु-शनि-केतुयुताः। भरतेश्वरं प्रथमसंघपति न्यगद्न् पुरोविरचिताज्जलयः ॥११४॥ विजयख संघपतिषु प्रथमाऽखिलजैनमूर्तिपदपद्मतले। रचयाऽस्मदीयरुचिरपतिमा नव सैर्व (?) जन्मफलमस्त्विति नः ॥११॥ इदमीयमाग्रहमवेक्ष्य नृपः प्रणिपत्य स प्रभुमपृच्छदिति। क्रियते प्रभो! कथमिदं वचनं प्रभुरप्यवकू शृणु संघपते ! ॥११६॥ इह भस्मकग्रहमुखा उडुपा अपि धर्मकर्मविहितैकहृदः । बहुकालराशिपरिभोगकृतो न हि तुच्छजीविनि जने विदिताः ॥११७॥ सर्वदा पुनरमी उडुपा विदिता पुरातनजिनांहितले। अभवन् स्वमूतिभिरतस्त्वमपि कुरु पूर्वरीतिमुचितोपचितम् ॥११८॥ (प्रभुवाक्यतः जिनमूर्तेरधः नवग्रहमूर्तिः--) प्रभुवाक्यतः स्थितिमिमां जगतो भरतोऽवगत्य स तदाग्रहतः। घटयां चकार च नव प्रतिमाः सकलाहतां पदसरोजतले ॥११९॥ १ अत्र मषीयाताद न स्पष्ट गम्यते । 18/R641 00000000000000000000000000000000000000000000000000000 Jain Education national For Private & Personal Use Only IAlw.jainelibrary.org

Loading...

Page Navigation
1 ... 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318