Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 289
________________ मर सर्ग:-८ OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOoooooooooo समतिष्ठपत् प्रथितकाकणिकामणितस्त्रिरेखितहृदः सुहृदः ॥७१॥ गुरुचारुवप्रवलयेन वृतां धन-धान्यराशिभिरतीव भृताम् । विहितां विलोक्य भरतेन पुरीमितराममन्यत जनो भुवनात् ॥७२।। (संघो विमलशैलमारूढ:-) अथ पुण्डरीकगणभृद्विहिताग्रहतो हतोग्रदुरितो जगताम् । प्रथमप्रभुविमलशैलमभि प्रचचाल संघपतिनाऽनुगतः ॥७३॥ विमलाचलप्रथमवीक्षणतः क्षणतः प्रमोदभरपूर्णहृदो। नृ-सुरेश्वरौ स मृगवेषसुरः परिभाव्य भावसहितं न्यगदत् ॥७॥ तथाहि- (सिनाचलनामपूवर्क स्तुति:-) परागैरुडीनै विहिततिलका स्वमभवैः स्वशृङ्गप्रोद्भूतान् विमलकरणानक्षतविभान् । क्षिपन्नु चैरेष्यद्भविकजनशीर्षेषु पुरतः प्रभुः श्रीसिद्धाद्रिवितरतु सितं मङ्गलशतम् ॥७॥ (त्रिशृजनामा-) महीमहीनप्रतिभो महाभूत् त्रिशृङ्गनामा गुरुनीलशृङ्गः । शृङ्गारयत्यम्बरगमभाभिविलोभयन् सूर्यरथस्य रथ्यान् ॥७३॥ (भूमिगृहाभिधान:-) सिद्धाद्रिशङ्ग सुगिरिगरीयानयं पुरो भूमिगृहाभिधानः । यो वाऽनुशृङ्गररुणस्य चित्तेऽरुणोदयाशङ्कनमादधाति ॥७७॥ (कदम्बः-) किल सकलकलाभूतां निषेव्यः कनकरसाकरपिकौषधीभिः। सहित इह हितो महीतलस्य गुरुगिरिरेष विलोक्यतां कदम्बः ।७८५ ॥२८३॥ Jain Education Optional For Private & Personal Use Only ainelibrary.org

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318