________________
मर
सर्ग:-८
OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOoooooooooo
समतिष्ठपत् प्रथितकाकणिकामणितस्त्रिरेखितहृदः सुहृदः ॥७१॥ गुरुचारुवप्रवलयेन वृतां धन-धान्यराशिभिरतीव भृताम् ।
विहितां विलोक्य भरतेन पुरीमितराममन्यत जनो भुवनात् ॥७२।। (संघो विमलशैलमारूढ:-) अथ पुण्डरीकगणभृद्विहिताग्रहतो हतोग्रदुरितो जगताम् ।
प्रथमप्रभुविमलशैलमभि प्रचचाल संघपतिनाऽनुगतः ॥७३॥ विमलाचलप्रथमवीक्षणतः क्षणतः प्रमोदभरपूर्णहृदो।
नृ-सुरेश्वरौ स मृगवेषसुरः परिभाव्य भावसहितं न्यगदत् ॥७॥ तथाहि- (सिनाचलनामपूवर्क स्तुति:-) परागैरुडीनै विहिततिलका स्वमभवैः स्वशृङ्गप्रोद्भूतान् विमलकरणानक्षतविभान् ।
क्षिपन्नु चैरेष्यद्भविकजनशीर्षेषु पुरतः प्रभुः श्रीसिद्धाद्रिवितरतु सितं मङ्गलशतम् ॥७॥ (त्रिशृजनामा-) महीमहीनप्रतिभो महाभूत् त्रिशृङ्गनामा गुरुनीलशृङ्गः ।
शृङ्गारयत्यम्बरगमभाभिविलोभयन् सूर्यरथस्य रथ्यान् ॥७३॥ (भूमिगृहाभिधान:-) सिद्धाद्रिशङ्ग सुगिरिगरीयानयं पुरो भूमिगृहाभिधानः ।
यो वाऽनुशृङ्गररुणस्य चित्तेऽरुणोदयाशङ्कनमादधाति ॥७७॥ (कदम्बः-) किल सकलकलाभूतां निषेव्यः कनकरसाकरपिकौषधीभिः।
सहित इह हितो महीतलस्य गुरुगिरिरेष विलोक्यतां कदम्बः ।७८५
॥२८३॥
Jain Education
Optional
For Private & Personal Use Only
ainelibrary.org