SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ मर सर्ग:-८ OOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOOoooooooooo समतिष्ठपत् प्रथितकाकणिकामणितस्त्रिरेखितहृदः सुहृदः ॥७१॥ गुरुचारुवप्रवलयेन वृतां धन-धान्यराशिभिरतीव भृताम् । विहितां विलोक्य भरतेन पुरीमितराममन्यत जनो भुवनात् ॥७२।। (संघो विमलशैलमारूढ:-) अथ पुण्डरीकगणभृद्विहिताग्रहतो हतोग्रदुरितो जगताम् । प्रथमप्रभुविमलशैलमभि प्रचचाल संघपतिनाऽनुगतः ॥७३॥ विमलाचलप्रथमवीक्षणतः क्षणतः प्रमोदभरपूर्णहृदो। नृ-सुरेश्वरौ स मृगवेषसुरः परिभाव्य भावसहितं न्यगदत् ॥७॥ तथाहि- (सिनाचलनामपूवर्क स्तुति:-) परागैरुडीनै विहिततिलका स्वमभवैः स्वशृङ्गप्रोद्भूतान् विमलकरणानक्षतविभान् । क्षिपन्नु चैरेष्यद्भविकजनशीर्षेषु पुरतः प्रभुः श्रीसिद्धाद्रिवितरतु सितं मङ्गलशतम् ॥७॥ (त्रिशृजनामा-) महीमहीनप्रतिभो महाभूत् त्रिशृङ्गनामा गुरुनीलशृङ्गः । शृङ्गारयत्यम्बरगमभाभिविलोभयन् सूर्यरथस्य रथ्यान् ॥७३॥ (भूमिगृहाभिधान:-) सिद्धाद्रिशङ्ग सुगिरिगरीयानयं पुरो भूमिगृहाभिधानः । यो वाऽनुशृङ्गररुणस्य चित्तेऽरुणोदयाशङ्कनमादधाति ॥७७॥ (कदम्बः-) किल सकलकलाभूतां निषेव्यः कनकरसाकरपिकौषधीभिः। सहित इह हितो महीतलस्य गुरुगिरिरेष विलोक्यतां कदम्बः ।७८५ ॥२८३॥ Jain Education Optional For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy