________________
चरित्रम् सर्गः-८
(मनुष्याणाम, देवानां च सह भोजनम्-) अमरेश्वर: स्वपरिवारयुतो विदधेऽशनं निजसधर्मिगृहे। ॥२८२॥
इति लोकरङ्गकरणकबलैर्बुभुजे सुरैरपि तदा कवलैः ॥६४॥ दिवसस्य मध्यसमयेऽथ नृपान् भरतेश्वरः स्वपरिवारवृतान् ।
स रसाधिपो रसवतीः सरसाः प्रविधाप्य तान् सपदि भोजितवान् ॥३५॥ इति धर्मकर्मनिरतान् भरताधिपतिः सुभोज्यशुचिभोज्यभरैः।
वसनैश्च रत्न-कनकाऽऽभरणैः नृ-सुरेश्वरान् परिपूजितवान् (सत्र मुक्ति प्राप्ता मुनयः-) अथ तत्र तेऽभिनवकेवलिनोऽनशनं विगृह्य परिपाल्य शुचि।
अजरामरं पदमवापुरथो भरतस्तदुत्तरविधिं विदधे ॥१७॥ 18 (तत्र अतिमुक्तकं तीर्थ प्रथितम्- ) भवसंभवं सुपरिहृत्य तमो भुवि यत्र मुक्तिमगमन् यतिनः।
- अतिमुक्तकाभिधसुतीर्थमिह प्रथितं बभूव शुचि तत्र महत् ॥१८॥ ('विश्वनाथ' देवगृहं भरतेन कारितम्-) इह विश्वनाथ इति नाम मणीमयमूतिभूषितमद्धृतरम् ।
रचयांचकार गुरु देवगृहं सुविवेकिा गुरुरयं नृपतिः ॥६९॥ (दशसहसमितानि पौषधगृहाणि-) परितस्ततो भरतसंघपतिः सुगुरूणि पौषधगृहाणि तदा ।
समचीकरद् दशसहस्रमितान्यमितप्रभाणि सुकृताय कृती ॥७॥ अथ लक्षमेकमिह धर्मरतान् भविनो जनांस्तु विरताविरतान् ।
5800000000000000000000000000000000000000000000000
0000000000000000000000000000000000000000000000000000
प्र• मुक्ति गमयन् ।
૨૮a,
Jain Education
National
For Private & Personal Use Only
jainelibrary.org