SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ चरित्रम् सर्गः-८ (मनुष्याणाम, देवानां च सह भोजनम्-) अमरेश्वर: स्वपरिवारयुतो विदधेऽशनं निजसधर्मिगृहे। ॥२८२॥ इति लोकरङ्गकरणकबलैर्बुभुजे सुरैरपि तदा कवलैः ॥६४॥ दिवसस्य मध्यसमयेऽथ नृपान् भरतेश्वरः स्वपरिवारवृतान् । स रसाधिपो रसवतीः सरसाः प्रविधाप्य तान् सपदि भोजितवान् ॥३५॥ इति धर्मकर्मनिरतान् भरताधिपतिः सुभोज्यशुचिभोज्यभरैः। वसनैश्च रत्न-कनकाऽऽभरणैः नृ-सुरेश्वरान् परिपूजितवान् (सत्र मुक्ति प्राप्ता मुनयः-) अथ तत्र तेऽभिनवकेवलिनोऽनशनं विगृह्य परिपाल्य शुचि। अजरामरं पदमवापुरथो भरतस्तदुत्तरविधिं विदधे ॥१७॥ 18 (तत्र अतिमुक्तकं तीर्थ प्रथितम्- ) भवसंभवं सुपरिहृत्य तमो भुवि यत्र मुक्तिमगमन् यतिनः। - अतिमुक्तकाभिधसुतीर्थमिह प्रथितं बभूव शुचि तत्र महत् ॥१८॥ ('विश्वनाथ' देवगृहं भरतेन कारितम्-) इह विश्वनाथ इति नाम मणीमयमूतिभूषितमद्धृतरम् । रचयांचकार गुरु देवगृहं सुविवेकिा गुरुरयं नृपतिः ॥६९॥ (दशसहसमितानि पौषधगृहाणि-) परितस्ततो भरतसंघपतिः सुगुरूणि पौषधगृहाणि तदा । समचीकरद् दशसहस्रमितान्यमितप्रभाणि सुकृताय कृती ॥७॥ अथ लक्षमेकमिह धर्मरतान् भविनो जनांस्तु विरताविरतान् । 5800000000000000000000000000000000000000000000000 0000000000000000000000000000000000000000000000000000 प्र• मुक्ति गमयन् । ૨૮a, Jain Education National For Private & Personal Use Only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy