________________
Ecpooco0000000000000pcpoooo00000000000000000000MBER
इह केवलप्रतिभया कलिता भविनोऽभवन् दशसहस्रमिताः ॥५६॥ 8 (विमला चलप्रथमवीक्षणमहः--) अथ केवलोत्सवममी त्रिदशा विविधं व्यधुर्विधिविवेकविदः ।
विमलाचलप्रथमवीक्षणजं विदधे महं च भरताधिपतिः॥१७॥ विमलाद्रिमूर्तिमधिरोप्य पुरः परिपूज्य पूज्यजनपूजनकृत् ।
समितां घृतेन (?) सितया (?) प्रमितां निदधे मूढकसहस्रमिताम् ॥५८॥ स्वधर्मिणां त्रिदशनाथमथो सहित समग्रविबुधैः स हितम् ।
प्रचुराग्रहेण सुनिमन्त्रितवान् निजभोजनाय जननाथवरः ॥५९॥ विगतनसा स्वमनसा सुमनःपतिरेष किश्चिद्वगत्य महत् ।
अनुमन्यते स्म भरतस्य वचो महतां मतिः सुकृतवृद्धिकरी ॥६॥ निखिलानथो सुकृतिनो नृपतीन्-अभिमन्य चक्रधरसंघपतिः ।
इह लक्ष्यसंख्यमणिरत्नगृहान् समचीकरत् स्थपतिरत्नकरात् ॥११॥ अमरानसौ सुरपतिप्रमुखान् कनकासनेषु विनिवेश्य मुदा ।
मणिभाजनानि विविधानि पुरो बहुभक्तितः स्म किल मण्डयति ॥१२॥ मणि-हेम-रत्न-रजतान्युषंसि परिपाकपेशलरसानि भृशम् ।
समभोजयद् मधुसुहृत्समभोऽसमभोगतस्तदनु तोषितवान् ॥६३॥
DOOO000000000000000000000OOOCOOOOOOOOOOOOOOOOOOOSHREE
१ प्रातः । २ अनाप्रभः ।
Jain Education Sternational
For Private & Personal use only
jainelibrary.org