SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ Ecpooco0000000000000pcpoooo00000000000000000000MBER इह केवलप्रतिभया कलिता भविनोऽभवन् दशसहस्रमिताः ॥५६॥ 8 (विमला चलप्रथमवीक्षणमहः--) अथ केवलोत्सवममी त्रिदशा विविधं व्यधुर्विधिविवेकविदः । विमलाचलप्रथमवीक्षणजं विदधे महं च भरताधिपतिः॥१७॥ विमलाद्रिमूर्तिमधिरोप्य पुरः परिपूज्य पूज्यजनपूजनकृत् । समितां घृतेन (?) सितया (?) प्रमितां निदधे मूढकसहस्रमिताम् ॥५८॥ स्वधर्मिणां त्रिदशनाथमथो सहित समग्रविबुधैः स हितम् । प्रचुराग्रहेण सुनिमन्त्रितवान् निजभोजनाय जननाथवरः ॥५९॥ विगतनसा स्वमनसा सुमनःपतिरेष किश्चिद्वगत्य महत् । अनुमन्यते स्म भरतस्य वचो महतां मतिः सुकृतवृद्धिकरी ॥६॥ निखिलानथो सुकृतिनो नृपतीन्-अभिमन्य चक्रधरसंघपतिः । इह लक्ष्यसंख्यमणिरत्नगृहान् समचीकरत् स्थपतिरत्नकरात् ॥११॥ अमरानसौ सुरपतिप्रमुखान् कनकासनेषु विनिवेश्य मुदा । मणिभाजनानि विविधानि पुरो बहुभक्तितः स्म किल मण्डयति ॥१२॥ मणि-हेम-रत्न-रजतान्युषंसि परिपाकपेशलरसानि भृशम् । समभोजयद् मधुसुहृत्समभोऽसमभोगतस्तदनु तोषितवान् ॥६३॥ DOOO000000000000000000000OOOCOOOOOOOOOOOOOOOOOOOSHREE १ प्रातः । २ अनाप्रभः । Jain Education Sternational For Private & Personal use only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy