SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ५२८० ॥ ४ १२ प्रणनाम भूतलमिलन्मुकुटः प्रकटप्रमोदभरतो भरतः ||४८ || भरताधिपस्य च तथैव गणाधिपतेः पदद्मणमनात् समभूत् ॥ ४९ ॥ प्रथमाहतः प्रणमनप्रमदात् दुरितव्ययो गणधरस्य यथा । सुकृतोत्तरोत्तरपवित्रतरः सुकृती त्रिलोकजन हर्षकरः । चतुर्विधचतुरनिरः प्रचचाल संघ उदयत्प्रसरः ॥५०॥ ( स संघो वराणसिपुरीमगमत्— ) अथ संघ एवं पृथिवीमखिलामपि पावयन् प्रचुरपुण्यभरैः । अगमद् वराणसिपुरीं तु यतो न गरीयसी दिविषदां नगरी ॥५१॥ ( तेन संषेन अत्र विमलाचलो दृष्ट:-) बहुकालतोऽभिलषितं हृदये लिखितं युगादिजिनवाक्यरसैः । विमलाचलं प्रथितसिद्धगिरिं ददृशुर्भृशं शुचिदृशोऽत्र जनाः ॥५२ || स वराणसीपरिसरं सरसं गतवान् समग्रसुरसंगतवान् । विमलाचलप्रथमवीक्षणतो मुदितोऽजनि प्रथमसंघपतिः ॥५३॥ मणि - हेम-रूप्यमयवप्रवरत्रययुग् युतं च मणिपीठिकया । समशिश्रियद् जिनगृहं जिनपः सुरराज- संघपतिभक्तिभरात् ॥ ५४ ॥ इह सर्वजीवहृदयप्रमदमदमेष योजनविसर्पि तदा । Jain Education national वचनामृतं विमलशैलमहामहिमान्वितं शुचि ववर्ष जिनः ॥५५॥ प्रभुदेशनाश्रवणतो हि तदा हितदा भृशं विगत सर्वमलाः । For Private & Personal Use Only 1000000∞∞∞∞∞∞∞∞∞xxx000000000 चरित्रम् सर्गः -८ ॥२८०॥ jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy