________________
पुण्डरीक
५२८० ॥
४
१२
प्रणनाम भूतलमिलन्मुकुटः प्रकटप्रमोदभरतो भरतः ||४८ || भरताधिपस्य च तथैव गणाधिपतेः पदद्मणमनात् समभूत् ॥ ४९ ॥
प्रथमाहतः प्रणमनप्रमदात् दुरितव्ययो गणधरस्य यथा ।
सुकृतोत्तरोत्तरपवित्रतरः सुकृती त्रिलोकजन हर्षकरः ।
चतुर्विधचतुरनिरः प्रचचाल संघ उदयत्प्रसरः ॥५०॥ ( स संघो वराणसिपुरीमगमत्— ) अथ संघ एवं पृथिवीमखिलामपि पावयन् प्रचुरपुण्यभरैः । अगमद् वराणसिपुरीं तु यतो न गरीयसी दिविषदां नगरी ॥५१॥ ( तेन संषेन अत्र विमलाचलो दृष्ट:-) बहुकालतोऽभिलषितं हृदये लिखितं युगादिजिनवाक्यरसैः । विमलाचलं प्रथितसिद्धगिरिं ददृशुर्भृशं शुचिदृशोऽत्र जनाः ॥५२ ||
स वराणसीपरिसरं सरसं गतवान् समग्रसुरसंगतवान् । विमलाचलप्रथमवीक्षणतो मुदितोऽजनि प्रथमसंघपतिः ॥५३॥
मणि - हेम-रूप्यमयवप्रवरत्रययुग् युतं च मणिपीठिकया । समशिश्रियद् जिनगृहं जिनपः सुरराज- संघपतिभक्तिभरात् ॥ ५४ ॥
इह सर्वजीवहृदयप्रमदमदमेष योजनविसर्पि तदा ।
Jain Education national
वचनामृतं विमलशैलमहामहिमान्वितं शुचि ववर्ष जिनः ॥५५॥
प्रभुदेशनाश्रवणतो हि तदा हितदा भृशं विगत सर्वमलाः ।
For Private & Personal Use Only
1000000∞∞∞∞∞∞∞∞∞xxx000000000
चरित्रम्
सर्गः -८
॥२८०॥
jainelibrary.org