________________
चरित्रम् सर्गः-८
॥२७९॥
00000000000000000000000000000000000000000
असो सुगादिजगदीशम समुसमतं समवनम्य मुदा ।
तमचीचलत् तदनुगस्तदनु पृथुनोत्सवेन जिनगथरथम् ॥४१॥ अप भभुजो निजजिनेन्द्ररथान् विकरूपषोडशसहस्रमितान् ।
___ अनुचारयन्ति मुदिताः स्म ततो विनयोज्ज्वलं हि सुकृतिनां कृतिनाम् ॥४२॥ अनुकूलशीतलसुगन्धतरैविरजीकते क्षितितले समीरैः।
शुभगन्धवारिधरवारिधरैः शिशिरीकृते च मृदुवर्षकरैः ॥४३॥ हिगुणोच षोडशसहससरासरसीकृत सुबहुसत्रगृहः ।
सहित दिव्यफल-पुष्पयुतोत्तमशाखिभिः परिवृतः सततम् ॥४४॥ (भरतमंदो मामबम-) भदरिद्रयनमलयंश्च सदा भृशदानतः सुकृततश्च जगत् ।
अनघः स संघ इह संघपतेर्भरतेश्वरस्य मथुरामगमत् ॥४५॥ (पुण्डरीकसमागम:-) मथुरापुरीपरिसरे प्रथमं जिननाथमागतमवेत्य तदा ।
- अथ पुण्डरीकगणभृत् सगणः समुपेत्य चारु विनयादनमत् ॥४६॥ प्रथममभुप्रणायाकूमभया रुरुचे मुनिः स सविशेषरुचिः ।
दारितोपशान्तिकृतये जगतः शशिनो रुचेव वचसामधिपः ॥४७॥ अथ पुण्डरीकगणभृत्मवरं विलोक्य शुद्धयतिकोटिवृतम् ।
१ ३२०.०२ सहस्पतिः।
000000000000000000000000000000000000000000
8॥२७९॥
Jain Education in Wational
For Private & Personal use only
lainelibrary.org