SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ चरित्रम् सर्गः-८ ॥२७९॥ 00000000000000000000000000000000000000000 असो सुगादिजगदीशम समुसमतं समवनम्य मुदा । तमचीचलत् तदनुगस्तदनु पृथुनोत्सवेन जिनगथरथम् ॥४१॥ अप भभुजो निजजिनेन्द्ररथान् विकरूपषोडशसहस्रमितान् । ___ अनुचारयन्ति मुदिताः स्म ततो विनयोज्ज्वलं हि सुकृतिनां कृतिनाम् ॥४२॥ अनुकूलशीतलसुगन्धतरैविरजीकते क्षितितले समीरैः। शुभगन्धवारिधरवारिधरैः शिशिरीकृते च मृदुवर्षकरैः ॥४३॥ हिगुणोच षोडशसहससरासरसीकृत सुबहुसत्रगृहः । सहित दिव्यफल-पुष्पयुतोत्तमशाखिभिः परिवृतः सततम् ॥४४॥ (भरतमंदो मामबम-) भदरिद्रयनमलयंश्च सदा भृशदानतः सुकृततश्च जगत् । अनघः स संघ इह संघपतेर्भरतेश्वरस्य मथुरामगमत् ॥४५॥ (पुण्डरीकसमागम:-) मथुरापुरीपरिसरे प्रथमं जिननाथमागतमवेत्य तदा । - अथ पुण्डरीकगणभृत् सगणः समुपेत्य चारु विनयादनमत् ॥४६॥ प्रथममभुप्रणायाकूमभया रुरुचे मुनिः स सविशेषरुचिः । दारितोपशान्तिकृतये जगतः शशिनो रुचेव वचसामधिपः ॥४७॥ अथ पुण्डरीकगणभृत्मवरं विलोक्य शुद्धयतिकोटिवृतम् । १ ३२०.०२ सहस्पतिः। 000000000000000000000000000000000000000000 8॥२७९॥ Jain Education in Wational For Private & Personal use only lainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy