________________
परिणम्
परमस्मदपपलता िििजला वयं भरतभूभिभुजा। ॥२७८॥
अनुजीविताऽपि वरमस्य विभोः सुकृतोद्यमो भवति यदशतः ॥३३॥ (बानता नृपाः-) इति चेतसा नृपतयो निखिलाः परिभाव्य भूरितरभावभृतः।
भरतेशपार्श्वमुपजग्मुरमी विमलाचलं प्रति पियासुहदः ॥३४॥ 18 (मादिजिनोऽपि स्फुटिकावलाद् बकळत-) तदनु ज्यशीतिगणभूत्पवरैः सहितस्तपोधनसहस्रवृतः ।
कनकाऽम्बुजेषु चरणी नियत् स्फुटिकाचलादचलदादिजिनः ॥३५॥ 18 अतनोस्तनोः परिमलाद् विदधत् सुरभि समग्रतरुपुष्पचयम् ।
अतिदीपयन्नमलदीप इवाऽखिलरोदसी स्वमहसा सहसा ॥३६॥ मणिरत्नमौक्तिकमयप्रतताऽऽतपवारणत्रितयतो जगताम् ।
सुविकाशयन्नधिपताममरतचामरैविहितभक्तिभरः ॥३७॥ गगनस्थधर्मकरचक्र-महाध्वज-सिंहपीठ-पदपीठयुतः । नददुच्चदुन्दुभिरतिप्रणमधिटपानुकूलशकुन-वेसनः ॥ प्रसरत्सुगन्धजलसत्कुसुमोषयवृष्टिरीतिकृतभीतिहर।
सकलेन्द्रियप्रमददायिऋतु प्रवृतम क्षितितलं रचयन् ॥३९॥ (आदिजिनेन सह नृपसमूहसाहतो भरतः पात्राये प्रस्थितः-) सुरकोटिभिः प्रतिपदं प्रमदात् क्रियमाणपुण्यविजयध्वनितः।
विमलाचलं प्रति महातिशयः पविताशयः स चिजहार विभुः ॥४०॥
*SOOOOoooooooooooooOoooooooooooooooo
5000.000000000000000000000000000000000000000000000000
सनो पायुः । २ ईतिकता भीति हरति
।
॥२७८॥
Jain Education Leational
For Private & Personal use only
Idljainelibrary.org