SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ परिणम् परमस्मदपपलता िििजला वयं भरतभूभिभुजा। ॥२७८॥ अनुजीविताऽपि वरमस्य विभोः सुकृतोद्यमो भवति यदशतः ॥३३॥ (बानता नृपाः-) इति चेतसा नृपतयो निखिलाः परिभाव्य भूरितरभावभृतः। भरतेशपार्श्वमुपजग्मुरमी विमलाचलं प्रति पियासुहदः ॥३४॥ 18 (मादिजिनोऽपि स्फुटिकावलाद् बकळत-) तदनु ज्यशीतिगणभूत्पवरैः सहितस्तपोधनसहस्रवृतः । कनकाऽम्बुजेषु चरणी नियत् स्फुटिकाचलादचलदादिजिनः ॥३५॥ 18 अतनोस्तनोः परिमलाद् विदधत् सुरभि समग्रतरुपुष्पचयम् । अतिदीपयन्नमलदीप इवाऽखिलरोदसी स्वमहसा सहसा ॥३६॥ मणिरत्नमौक्तिकमयप्रतताऽऽतपवारणत्रितयतो जगताम् । सुविकाशयन्नधिपताममरतचामरैविहितभक्तिभरः ॥३७॥ गगनस्थधर्मकरचक्र-महाध्वज-सिंहपीठ-पदपीठयुतः । नददुच्चदुन्दुभिरतिप्रणमधिटपानुकूलशकुन-वेसनः ॥ प्रसरत्सुगन्धजलसत्कुसुमोषयवृष्टिरीतिकृतभीतिहर। सकलेन्द्रियप्रमददायिऋतु प्रवृतम क्षितितलं रचयन् ॥३९॥ (आदिजिनेन सह नृपसमूहसाहतो भरतः पात्राये प्रस्थितः-) सुरकोटिभिः प्रतिपदं प्रमदात् क्रियमाणपुण्यविजयध्वनितः। विमलाचलं प्रति महातिशयः पविताशयः स चिजहार विभुः ॥४०॥ *SOOOOoooooooooooooOoooooooooooooooo 5000.000000000000000000000000000000000000000000000000 सनो पायुः । २ ईतिकता भीति हरति । ॥२७८॥ Jain Education Leational For Private & Personal use only Idljainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy