________________
प्रमदाभिरत्र सह भूमिभुजां प्रमदाद् जगुर्जगति भूरिकरान् ॥२५॥ कनकात्म दिव्यवसनात्म तदा सुरगीतिकात्म सुकृतात्म मुदा । ॥२७७॥
जगतां हितात्म महितात्म भृशं तदयोध्यपत्तनमभूदनिशम् ॥२६॥ इति चत्वर-त्रिक-चतुष्क-महापथकेषु गीतनवनृत्यभरम् ।
प्रविलोकयन् प्रमदयन् भविकान् समचीचरद् निजरथं भरतः ॥ २७ ॥ 18 (शकटाननम् उद्यानम्-) शकटानने निजपुरोपवनेऽवनिपालन: स रथमेनमथ ।
सुकृती कृती सपदितं जगतः प्रमदेन निश्चलयति स्म समम् ॥२८॥ ( यत्रायै नृपाणां निमन्त्रणम्- ) विमलाचलं प्रति पियासुरसौ सुरसौहृदाद् भरतसंघपतिः।
भरतक्षितिस्थितिभृतः क्षितिपान् समजूहवत् सुकृतलाभकृते ॥२९॥ 18 भरतेशितुः शुभरतेर्वचनं क्षितिपा अवाप्य मुदिताः स्वहृदि ।
__ इति भावनां विदधिरे रुचिरा परमात्मनः सरसभोज्यनिभाम् ॥३०॥ प्रभवो भवन्ति न भवेऽत्र कति प्रभवेन्न केषु च जयो जगति ।
नरमाय कंचन रमा श्रयति ननु केषु नो भवति दानमतिः॥३१॥ किन्तु, प्रभुता शमप्रणयिनी नयनी विजयोऽस्य विक्रमशुचिः क्रमवान् ।
कमला गलन्मदकलङ्कमला सुगतेनिंदानमपि दानमिदम् ॥३२॥ २ सर्वाणि आत्माऽन्तपदानि भयोध्यापत्तनस्य विशेषणानि ।
2000000000000000000000000000000000000000000000
00000000000000000000000000
00000000000000000
॥२०॥
Jain Education
ational
For Private & Personal Use Only
jainelibrary.org