SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ प्रमदाभिरत्र सह भूमिभुजां प्रमदाद् जगुर्जगति भूरिकरान् ॥२५॥ कनकात्म दिव्यवसनात्म तदा सुरगीतिकात्म सुकृतात्म मुदा । ॥२७७॥ जगतां हितात्म महितात्म भृशं तदयोध्यपत्तनमभूदनिशम् ॥२६॥ इति चत्वर-त्रिक-चतुष्क-महापथकेषु गीतनवनृत्यभरम् । प्रविलोकयन् प्रमदयन् भविकान् समचीचरद् निजरथं भरतः ॥ २७ ॥ 18 (शकटाननम् उद्यानम्-) शकटानने निजपुरोपवनेऽवनिपालन: स रथमेनमथ । सुकृती कृती सपदितं जगतः प्रमदेन निश्चलयति स्म समम् ॥२८॥ ( यत्रायै नृपाणां निमन्त्रणम्- ) विमलाचलं प्रति पियासुरसौ सुरसौहृदाद् भरतसंघपतिः। भरतक्षितिस्थितिभृतः क्षितिपान् समजूहवत् सुकृतलाभकृते ॥२९॥ 18 भरतेशितुः शुभरतेर्वचनं क्षितिपा अवाप्य मुदिताः स्वहृदि । __ इति भावनां विदधिरे रुचिरा परमात्मनः सरसभोज्यनिभाम् ॥३०॥ प्रभवो भवन्ति न भवेऽत्र कति प्रभवेन्न केषु च जयो जगति । नरमाय कंचन रमा श्रयति ननु केषु नो भवति दानमतिः॥३१॥ किन्तु, प्रभुता शमप्रणयिनी नयनी विजयोऽस्य विक्रमशुचिः क्रमवान् । कमला गलन्मदकलङ्कमला सुगतेनिंदानमपि दानमिदम् ॥३२॥ २ सर्वाणि आत्माऽन्तपदानि भयोध्यापत्तनस्य विशेषणानि । 2000000000000000000000000000000000000000000000 00000000000000000000000000 00000000000000000 ॥२०॥ Jain Education ational For Private & Personal Use Only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy