SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ गण्डरीक परिणय ॥२७६॥ सर्ग:-८ 00000000000000000000000000000000000000000 गजगोऽथ गोमुखसुरो वरकृजपमालिकाभूदपसव्यकरः। पुरतः स्थितो विपुलसव्यकरद्वयबीजपूरफल-पाशधरः ॥ १८ ॥ गरुडस्थितिः कनकपिङ्गतनुः शर-पाश-चक्रभृदिदंवरदा । इति वामकैरथ सुदक्षिणकैर्धनुरङ्कुशा-शनि-सुचक्रधरा ॥१९॥ सुकृतस्थभव्यजनविघ्नहरा जिनराजशासनविभावकरा। पुरतो रथस्य भविषु प्रचुरीकृतसंमदा स्थितसुचक्रसुरी ॥२०॥ अथ हस्तिमल्लमधिरूढवता त्रिदशेश्वरेण सुरलक्षयुजा। सह चक्रभृन्नृपसहस्रवृतः गजगोऽगमज्जिनरथानुगतः ॥२१॥ अथ पञ्चशब्दमुखरे गगने जयराववादिनि सुबन्दिजने। सुरगीतलास्यसुविलास्यजगज्जनताऽऽस्यहास्यमहसि प्रसते ॥२२॥ धरणीभृतः पविभृतश्च तदा युगपद् महादविणदानभरैः। अदरिद्रतामुपगते जगति प्रचचाल सोऽथ जिननाथरथः ॥२३॥ विनमः सुताप्रभृतयो दयिता भरतेश्वरस्य सुकृतेषु रताः ।। सहिता विमानचयमुच्चशचीप्रमुखाऽमरीभिरिह चारुरुहुः ॥२४॥ भरतेशितुः प्रथमसंघपतेरमरीगणाः शुचिगुणानगणाः। १ प्र० स्थागतः । २ इन्द्रस्य । 0000000000000000000000OMoocomooooooo00000000000 ॥२७१० Jain Education mational For Private & Personal Use Only Mw.jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy