SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक " ॥२७॥ सर्गः-८ FOOOOOOOOOOOOOOO0000000000000000000000000000000RROR इह रोहिणीमभृतिषोडशमिस्त्वमरीभिरेष कृतमाङ्गलिकः ॥१०॥ हरिणा विनिर्मितशिरस्तिलको बहुशः सुरीगणसुगीतगुणः। मघवाऽपितं सुजिनबिम्बमथो तदपूपुजद् भरतचक्रपतिः ॥१२॥ (इन्द्रादिभिः कृतं भरतसाहाय्यम्-) अथ तं मनोरथमवेत्य तदाऽप्यमरेश्वरः स्वरसतः सुकृती। मणिदेवतालययुतं स्वरथं जिनमूर्तिसुस्थितिकृतेऽपितवान् ॥१२॥ ( यात्रामहः-) जिनबिम्बमाशु परिपूज्य स तद् निदधौ रथस्थमणिदेवगृहे। जयतादसौ प्रथमसंघपतिस्त्विति पुष्पवृष्टिरजनिष्ट तदा ॥ १३ ॥ अथ चन्द्रमा उडुगणाधिपतिः स्वतुरंगमान् विततरङ्गभरात् । उपनीय योजितकरो न्यगदद् भरतेश्वरं सुकृतवन्धुतया ॥१४॥ जय चक्रभृत् ! प्रथमसंघपते ! तुरगानमून् मम जिनेन्द्ररथे। विनियोज्य तीर्थपथयुग्यतयाऽनुगृहाण मां प्रियसमिजि(ज)नः ॥१ इति चन्द्रदेवविहिताग्रहतो भरतेश्वरो हरिहरीन् हरितान् । ___ परिहत्य तानथ रथोहहने निदधे हयान् कुमुद-कुन्दरुचः ॥१६॥ यमुनासुरी च सुरसिन्धुसुरी कृतभूषणे विधृतचामरके । रथमेनमाप्य जिनगेहपुरो मुदिते सुतस्थतुरुमप्रतिभे ॥१७॥ १ इन्द्राश्चान् । २ द्विवचनम् । vàoỜsooooooooo Jain Education nationa For Private & Personal Use Only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy