________________
पुण्डरीक
"
॥२७॥
सर्गः-८
FOOOOOOOOOOOOOOO0000000000000000000000000000000RROR
इह रोहिणीमभृतिषोडशमिस्त्वमरीभिरेष कृतमाङ्गलिकः ॥१०॥ हरिणा विनिर्मितशिरस्तिलको बहुशः सुरीगणसुगीतगुणः।
मघवाऽपितं सुजिनबिम्बमथो तदपूपुजद् भरतचक्रपतिः ॥१२॥ (इन्द्रादिभिः कृतं भरतसाहाय्यम्-) अथ तं मनोरथमवेत्य तदाऽप्यमरेश्वरः स्वरसतः सुकृती।
मणिदेवतालययुतं स्वरथं जिनमूर्तिसुस्थितिकृतेऽपितवान् ॥१२॥ ( यात्रामहः-) जिनबिम्बमाशु परिपूज्य स तद् निदधौ रथस्थमणिदेवगृहे।
जयतादसौ प्रथमसंघपतिस्त्विति पुष्पवृष्टिरजनिष्ट तदा ॥ १३ ॥ अथ चन्द्रमा उडुगणाधिपतिः स्वतुरंगमान् विततरङ्गभरात् ।
उपनीय योजितकरो न्यगदद् भरतेश्वरं सुकृतवन्धुतया ॥१४॥ जय चक्रभृत् ! प्रथमसंघपते ! तुरगानमून् मम जिनेन्द्ररथे।
विनियोज्य तीर्थपथयुग्यतयाऽनुगृहाण मां प्रियसमिजि(ज)नः ॥१ इति चन्द्रदेवविहिताग्रहतो भरतेश्वरो हरिहरीन् हरितान् ।
___ परिहत्य तानथ रथोहहने निदधे हयान् कुमुद-कुन्दरुचः ॥१६॥ यमुनासुरी च सुरसिन्धुसुरी कृतभूषणे विधृतचामरके ।
रथमेनमाप्य जिनगेहपुरो मुदिते सुतस्थतुरुमप्रतिभे ॥१७॥ १ इन्द्राश्चान् । २ द्विवचनम् ।
vàoỜsooooooooo
Jain Education
nationa
For Private & Personal Use Only
jainelibrary.org