________________
१२७४॥
POO000000000000000000000000000000000000000000000ठन्य
(अवदत् आदिजिन:-) अवदत् ततः प्रथमतीर्थपतिः शृणु चक्रनायक! स साधुवरः।
विकलङ्कयत्यनुकलं भविनो विमलाचलं प्रविचलन्नधुना ॥३॥ विमलाचलस्य तलमाप्य मुदा गणभृत् तदाऽस्मदुपदेशवशात् ।
कलयिष्यति स्फुटकलङ्ककलाविकलः स केवलमहः सकलम् ॥ ४ अत एव संप्रति वयं विमलाचलयात्रया ऋषभसेनमुनेः।
नवकेवलोत्सवविधि यतिभिः सुदिक्षुभि शर्महोत्सुकिताः ॥ ५॥ इति पुण्यपोषदमिदं वचनं भरताधिपः प्रथमशम्भुमुखात्।
परिपीय पीवरतरप्रमदो वदतां वरः प्रवदति स्म तदा ॥ ६॥ (भरतस्य विमलाचलयात्रा-) भगवन् ! प्रसद्य सुकृतकविधिः प्रविधीयतामथ विहारविधिः।
विमलाद्रिमाप्य सुकुटुम्बयुतः स्ववपुः पुनाम्यहमपीह यथा ॥ ७ इति चक्रवतिहदयं वचनैः शचि वीक्ष्य विघ्नहृदयं जिनपः।
यहपुण्यलाभमवगत्य नृणां विमलाद्रिसंगममियेष ततः ॥८॥ (यात्राये पहघोषणा-) स्वपुरे समेत्य भरताधिपतिनिजबान्धवांश्च पुरमुख्यजनान् ।
विमलाचलं जिगमिषुः सुकृती समतत्वरत् पटहघोषणया ॥९॥ दिवसेऽपितेऽथ स बृहस्पतिना लपिताङ्गकोऽम्बरसेरिद्वरया।
१ भृशं महे उत्सवे उत्सुकिताः । २ विघ्नं हरति इति विघ्नहृत् । ३ 'स्वर्' धातोः क्रिया । ४ गङ्गादेव्या स्नपिताः।
200000000000000000000000000000000000000000000000000
Jain Education Interational
For Private & Personal Use Only
Mainelibrary.org