SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ १२७४॥ POO000000000000000000000000000000000000000000000ठन्य (अवदत् आदिजिन:-) अवदत् ततः प्रथमतीर्थपतिः शृणु चक्रनायक! स साधुवरः। विकलङ्कयत्यनुकलं भविनो विमलाचलं प्रविचलन्नधुना ॥३॥ विमलाचलस्य तलमाप्य मुदा गणभृत् तदाऽस्मदुपदेशवशात् । कलयिष्यति स्फुटकलङ्ककलाविकलः स केवलमहः सकलम् ॥ ४ अत एव संप्रति वयं विमलाचलयात्रया ऋषभसेनमुनेः। नवकेवलोत्सवविधि यतिभिः सुदिक्षुभि शर्महोत्सुकिताः ॥ ५॥ इति पुण्यपोषदमिदं वचनं भरताधिपः प्रथमशम्भुमुखात्। परिपीय पीवरतरप्रमदो वदतां वरः प्रवदति स्म तदा ॥ ६॥ (भरतस्य विमलाचलयात्रा-) भगवन् ! प्रसद्य सुकृतकविधिः प्रविधीयतामथ विहारविधिः। विमलाद्रिमाप्य सुकुटुम्बयुतः स्ववपुः पुनाम्यहमपीह यथा ॥ ७ इति चक्रवतिहदयं वचनैः शचि वीक्ष्य विघ्नहृदयं जिनपः। यहपुण्यलाभमवगत्य नृणां विमलाद्रिसंगममियेष ततः ॥८॥ (यात्राये पहघोषणा-) स्वपुरे समेत्य भरताधिपतिनिजबान्धवांश्च पुरमुख्यजनान् । विमलाचलं जिगमिषुः सुकृती समतत्वरत् पटहघोषणया ॥९॥ दिवसेऽपितेऽथ स बृहस्पतिना लपिताङ्गकोऽम्बरसेरिद्वरया। १ भृशं महे उत्सवे उत्सुकिताः । २ विघ्नं हरति इति विघ्नहृत् । ३ 'स्वर्' धातोः क्रिया । ४ गङ्गादेव्या स्नपिताः। 200000000000000000000000000000000000000000000000000 Jain Education Interational For Private & Personal Use Only Mainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy