________________
चरित्र
सगे:-८
मत्वा तं गणभृतमास्थितं नरेन्द्रास्तत्रेयुः सुकृतकृते समस्तदिग्भ्यः ॥१९॥ सम्यक्त्वं परिगृह्य जैनभुवनान्यारीरचन् केचन नीत्वा द्वादशसद्ब्रतानि भुवि केऽप्याऽऽजघुषन् रक्षणम् । ॥२७३॥
त्यक्त्वा काममपीह केऽप्यऽचकमन् ब्रह्म त्वजिम्हप्रभं वाक्यात् तस्य मुनेस्तु केचन नृपाश्चारित्रमाशिभियन्॥ नृपाः सत्कर्माणः प्रगलदघमर्माण इति ते गृहीतब्रह्माणः प्रकटितसुधर्माण इतरत् ।
परित्यज्य श्रीमद्गणधरवरं पावितधरं तदाऽऽसेवन्ते स्म स्फुटसुकृतकर्पूरकलसम् ॥१९३॥ 1४(सप्तमः सर्गः-) श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गं त्यजन् । : ।
यो जाज्यस्थितिरप्यभूत् प्रतिदिनं प्रासाद्भुतमातिभः। तेन श्रीकमलप्रमेण रचिते श्रीपुण्डरीकप्रभोः श्रीश→जयदीपकस्य चरिते सगाऽभवत् ससमः ॥१९॥ ॥ इति रत्नप्रभसूरिशिष्यकमलप्रभसूरिविरचिते श्रीपुण्डरीकचरित्रे देवदत्तपूर्वभव
वसुधनदीक्षाग्रहणोनाम सप्तमः सर्गः ॥ ..
Schooooooooooooooooooooooooooo
POOOOOO00000000000000000000000000000000000000
१२
अष्टमः सर्गः (आदिजिनं पृच्छति भरतः-) अथ पुण्यसौरभरतो भरतो नृपतिः सुभक्तिभरतो यतिनः ।
प्रणमन्नवीक्ष्य गणभृत्-प्रथमं परिपृच्छति स्म स तमादिजिनम् ॥१ भगवन् ! भवद्गणभृता र स्वविहारतः शुचिचरित्ररतः।
विमलीकरोति किमलीकपथिच्छिदुरो महीतलमहीनमहाः ॥२॥ १ भहीनमाहाः ।
8 IRU
Jain Education of national
For Private & Personal Use Only
anelibrary.org