SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ चहब. POPSOOOOOO सर्गः-७ त्रिंशता सुवणिजा ससहस्रैः संयुतो यतिरजायत तत्र ॥१८३॥ ५२७२॥ ( देवदत्तवपूरपि विरक्ता--) तहधूरपि विधूय विमोहं साधुराजमवनम्य विनीता। प्राह भोगसुभगत्वविकल्पच्छेदनानि वचनानि विवेकात् ॥१८४॥ आत्मदेहपरिपोषनिमित्तं हन्ति हन्त खलु जन्तुरनेकान् । निर्मलानि मलिनानि विधत्तेऽप्यात्मदेहविमलीकरणाय ॥१८५॥ आत्मरूपभृशगवितचित्तोऽन्यान् गुरूनपि हसेत् कुशरीरान् । देहमोहितमहादुरितौधैर्बाध्यते परभवेऽपि हि जीवः ॥१८६॥ तत् प्रभो ! प्रतिभवं तनुबन्धादेव दुष्टदुरितानि भवेयुः। तद् ममाऽनशनमेव भवन्तः संदिशन्तु वितनुत्वविधाने ॥१८७॥ ऊचिवानथ मुनिनु वत्से ! पूर्वलक्षमितमस्ति तवाऽऽयुः नाधुनाऽनशनयोग्यशरीरा त्वं सुदुस्तपतपसुतपस्य ॥१८८॥ ( पुण्डरीकविहारः-- ) एवमेष गणभृत् प्रतिबोध्य सोऽभवनिगमिषुविमलाद्रिम् । तावदेष मृगवेषसुरोऽत्राऽभाषत प्रभुममुं प्रणिपत्य ॥१८९॥ संमतीह भगवन् ! भरतेशेनाऽन्वितसकलसंघयुतेन । श्रीयुगादिजगदीश्वर एना प्रावयिष्यति भुवं स्वविहारात् ॥१९॥ 18 अत्षेत्थं मुदितमना मुनीश्वरोऽयं तस्थौ तैर्यतिभिरभित्रितः सरैश्च । O OOOOOOOOOOOOOOOO 00000000000000000000000000000000000000000000000 IR VORU Jain Education rational For Private & Personal Use Only wamlainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy