SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ चरित्रम् ॥२७॥ सर्ग: पुण्डरीक-: अभयं वड्ढावितो बहहरिसुभिन्न रोमंचो ॥१७॥ अभयं वर्धापयन् बहुहर्षोद्भिनरोमाञ्चः ॥१७॥ 'जय जय' रवं कुणंतो जिणमुर्ति पासिऊण मग्गेषि। 'जय जय' रवं कुर्वन् जिनमूर्ति दृष्ट्वा मार्गेऽपि। पूयंतो भत्तीए खवेइ संसारमवि णतं ॥१७६॥ पूजयन् भक्त्या क्षपयति संसारमपि अनन्तम् ॥१७६ पंथे वच्चंतस्स वि अ वन्दिए जह हविज पज्जतो। पथि बजतोऽपि च वन्दिते यदि भवेत् पर्यन्तः । उक्कोस-जहन्नेणं वेमाणीय सन्नीय सुरत्तं ॥१७७॥ उत्कृष्ट-जघन्येन वैमानिक-संज्ञिक-सुरत्वम् ॥१७७॥8 अह वंदिऊण कहमवि कालसमत्ती हविज सिजोह। अथ वन्दित्वा कथमपि कालसमाप्तिर्भवेत् सिध्यति। अट्ठभवाणं मज्झे सुद्धं चित्तं जइ हविजा ॥१७८|| अष्टभवानांमध्ये शुद्धं चित्तं यदि भवेत् ॥१७८॥8 दहूँ सित्तुंज दंसित्ता मग्गे पावइ सम्ममचिरेण। शर्बुजयं दृष्ट्वा मार्गे पामोति सम्यगचिरेण । गुरुकुलजम्मो जइ हुज चेयणा मच्चुकाले वि॥१७९॥ गुरुकुलजन्म यदि भवेत्-चेतना मृत्युकालेऽपि॥१७९४ सित्तजं वंदेइ ति३पंच ५ वेला य सत्त७वाराओ। शचुंजयं वन्दते त्रीन् पञ्च वेलाश्च सप्त वारांस्तु । तहयभवे सिझेइ इइ कहियं जिणवरिंदेहिं ॥१८०॥ तृतीयभवे सिध्यति इति कथितं जिनवरेन्द्रैः॥१८० एकाए वेलाए कालेणं अप्पएण बहएणं । एकया वेलया कालेन अल्पकेन बहुकेन । अहवा तिमुहुत्तेणं सिझेइजहन्नमुकिदंठ ॥१८॥ अथवा त्रिमुहूर्तेन सिध्यति जघन्यमुत्कृष्टम् ॥१८१॥ भारतक्षितितले गुरुतीर्थ सिद्धपर्वतममुं सुपवित्रम्। प्राप्य जन्म निखिलापविमुक्तं स्वं विधेहि सुविधे! हितमिच्छन् ॥१८२॥ (देवदत्तो यतिः-) इत्यवाप्य मुनिनाथनिदेशं प्रेष्ठिसहरतिदर्षितचिसः। IR७१ OOOOOOOOOOOOOOOOoooooooo OOOOOOOOOoooooooooooooooooooo Jain Education In tional For Private & Personal Use Only wwlinelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy