SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक ॥२७॥ सर्ग: 2000000000000000000000000000000000000000 (स्वपूर्ववृत्तं श्रुत्वा देवदत्तस्य वैराग्यम्-- ) सांप्रत कृतकृपः कथयद्धिपूर्वजन्म मम तत्रभवद्धि। छेदिता सकल एव भवद्रिोह एष सुकृतं प्रथयद्भिः ॥१६८॥ अद्य मातृ-पितृ-बन्धु-कलत्रायेषु नो मम मनो. धृतमोहम् । तत् प्रसथ भगवन् ! जिनदीक्षां देहि देहिषु सदेहितकारिन् ॥१६९॥ पुण्डरीक! ऋषिराज ! सुधीमन् ! संप्रति प्रचलिता वयमग्रे । सिद्धितीर्थमभि सिद्धिनिमित्तं श्रीयुगादिजिनराजनिदेशात् ॥१७॥ तद् विहाय भवसंभववन्धं दीक्षया सपदि निर्मलय स्वम् । सिद्धपर्वतमुपेत्य च पूर्व पापमुग्रमपि भिन्द्वि समग्रम् ॥१७१॥8 अग्रतो ननु वराणसिपुर्या सिद्धशैलशिखरस्य विलोकात्।। भाविना प्रभविता प्रमदस्तत् त्वं समे हि समयेऽत्र समेहि ॥१७२॥ 8 यतः (शत्रुजयवर्णकः--) मित्तंजदसणमीओ पूयाकरणेण मासीयं लहर। शवजयदर्शनमितः पूजा करणेन मासिकं लभते । तलजागरणे पामइ छम्मासियं वाऽत्र (वेत्थ) जामेण १७३॥ तलजागरणे प्रामोति षण्मासिकं वाऽन्त्र यामेन। पञ्चक्खाणं काऊ वंदित्ता सग्गुरुं पडिक्कमिड । प्रत्याल्यानं कृत्वा वन्दित्वा सद्गुरुं प्रतिक्रम्य । थुवंतो झायंतो वदंतो गुणगणकला च ॥१७४॥ स्तुवन् ध्यायन वन्दमानो गुणगणकलाश्च ॥१७४॥ वीसामणं कुणंतो सबालबुद्धस्स समणसंघस्स। विश्राम कर्षन सबालवृद्धस्य श्रमणसंघस्य । 200000000000000000000000000 ॥२७॥ Jain Education literational For Private & Personal Use Only wwwjainelibrary.org.
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy