________________
परीक
से परीषहमसते परिषद मत्युमाप गतप्रापचिकारः । ॥२६९॥ तस्य जीत इह ते तनयोऽयं देवदन इति योऽस्ति पुरस्तात् ॥१६॥
सर्गः-- 181 (गजपत्नी मृता जाता देवदत्तपत्नी--) सा ततश्च यतिनी प्रिय मित्रा सातवा मुनिमुव्यमवेक्ष्य ।
वेगतोऽनशन मेव विधायु पश्चतामुपगता मृदुचित्ता ॥१६॥ (मुनिघृणातः तस्या इह भवे विमलाभिधानायाः दुर्गन्धशरीरता-- ) साऽवधूतदुरिता खलु मृत्वा त्वगृहे सुतवधूरजनिष्ट ।
पूर्वजन्मनि कृताद विचिकित्साकर्मतोऽजनि कुगन्धशरीरा ॥१६२॥ (चक्रवाकवियोगकरणेन तस्या एवं पतिविरहः--) यावदष्टघटिकाविरहो यचक्रवाकयुगले विहितोऽने।
- अष्टवार्षिकमभूदिति दुःखं त्वबधू-तनययोस्तु वियोगात् ॥१३॥ (अष्टा घटिका सरजस्कतया जिनमन्दिरे स्थानेन भष्ट वर्षाणि तस्या दुरभित्वम् -) पाबदष्ट्रघटिका जिनगेहे पुष्पवत्यऽशुचिकुत्सशरीरा।
तस्थुषी तयिमत्र कुगन्धा प्रत्सराऽष्टकमभूदपवित्रा ॥१६४॥8 सर्वदेव सुपविनितगात्रैरजिभिः सुकृतिभिर्जिनगेहे। चारुपुष्य-फलपूरितहस्तैः पूजनैकहृदयर्गमनीयम् ॥१६५॥ 8 इत्यवाप्य शशिशीतमहांसि पुण्डरीकमुनिराजवनांसि ।
सर्वसाभाविना सुमनांसि जज्ञिरे गतविमोहतमांसि ॥१६॥ तैचोभिरमलीकृतचित्तः पूर्वजन्म च निजं कलग्नित्वा ।
धितोय तनुजो वनुशः प्रोत्रिवान गण मणिपस्य ॥१७॥ ॥२९॥
Soapoocc00000000000000000000000000000ccoacc
Jain Education International
For Private & Personal Use Only
www.tinelibrary.org