SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ परीक से परीषहमसते परिषद मत्युमाप गतप्रापचिकारः । ॥२६९॥ तस्य जीत इह ते तनयोऽयं देवदन इति योऽस्ति पुरस्तात् ॥१६॥ सर्गः-- 181 (गजपत्नी मृता जाता देवदत्तपत्नी--) सा ततश्च यतिनी प्रिय मित्रा सातवा मुनिमुव्यमवेक्ष्य । वेगतोऽनशन मेव विधायु पश्चतामुपगता मृदुचित्ता ॥१६॥ (मुनिघृणातः तस्या इह भवे विमलाभिधानायाः दुर्गन्धशरीरता-- ) साऽवधूतदुरिता खलु मृत्वा त्वगृहे सुतवधूरजनिष्ट । पूर्वजन्मनि कृताद विचिकित्साकर्मतोऽजनि कुगन्धशरीरा ॥१६२॥ (चक्रवाकवियोगकरणेन तस्या एवं पतिविरहः--) यावदष्टघटिकाविरहो यचक्रवाकयुगले विहितोऽने। - अष्टवार्षिकमभूदिति दुःखं त्वबधू-तनययोस्तु वियोगात् ॥१३॥ (अष्टा घटिका सरजस्कतया जिनमन्दिरे स्थानेन भष्ट वर्षाणि तस्या दुरभित्वम् -) पाबदष्ट्रघटिका जिनगेहे पुष्पवत्यऽशुचिकुत्सशरीरा। तस्थुषी तयिमत्र कुगन्धा प्रत्सराऽष्टकमभूदपवित्रा ॥१६४॥8 सर्वदेव सुपविनितगात्रैरजिभिः सुकृतिभिर्जिनगेहे। चारुपुष्य-फलपूरितहस्तैः पूजनैकहृदयर्गमनीयम् ॥१६५॥ 8 इत्यवाप्य शशिशीतमहांसि पुण्डरीकमुनिराजवनांसि । सर्वसाभाविना सुमनांसि जज्ञिरे गतविमोहतमांसि ॥१६॥ तैचोभिरमलीकृतचित्तः पूर्वजन्म च निजं कलग्नित्वा । धितोय तनुजो वनुशः प्रोत्रिवान गण मणिपस्य ॥१७॥ ॥२९॥ Soapoocc00000000000000000000000000000ccoacc Jain Education International For Private & Personal Use Only www.tinelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy