________________
उण्टरांक
सा रजोऽशुचिरपि प्रिय मित्राऽभ्याजगाम शुचिवस्त्रसुशोभा ॥१५२॥ चरित्र॥२६८॥ याममेकमपवित्रशरीरा तस्थुषी जिनगृहे नृपपत्नी।
सर्गः-७ सा पुनः प्रशमपूरितचित्ता पुण्यतः सपदि चिन्तयति स्म ॥१५३॥ 18 (सा 'रजस्वलया मन्दिरे नागन्तव्यम् ' इति पश्चात्तापेन प्रत्यागता-) हा ममेयमविवेकविचेष्टा हीदृशी जिनगृहे यदपाऽगाम् ।
इत्थमात्महदि सा प्रविचार्य प्रत्यगाद् निजगृहे सविषादा ॥१५४॥ ( सपत्नीकेन गजेन स्वपुत्रं राज्येऽभिषिच्य गृहीतं व्रतम्- ) श्रीपतिं स्वतनयं प्रियमित्रासंभवं निजपदे त्वभिषिच्य ।
वर्धमानसुगुरोश्चरणान्ते सोऽग्रहीत् तु चरण सकलनः ॥१५५॥ ( ययौ गजो ध्यानाय प्रेतवने-) अन्यदा निजगुरुं प्रणिपत्य प्रेतवेश्मनि गतो यतिराजः।
सत्समाधिमधिकाधिकशुद्धध्यानधौतहृदयः स बभार ॥१५६॥ इतश्च- (ती विषदायको गजभ्रातरी गृधी जाती-) भ्रातरौ विमलबुद्धि-सुबुद्धी यो पुराऽपि महसेननृपेण ।
त्याजितौ निजपुरं सुरवाक्यात् तौ मृतौ गुरुशुचा वनमध्ये ॥१५७॥ ( ताभ्यां गृधाभ्यां हतो गजो जातो धनपुत्रो देवदत्त:-) गृध्रतामुपगतावतिपापो आगतो मुनिमिमं ससमाधिम् ।
वीक्ष्य पूर्वधृतवैरभरेण राक्षसाविव रुषाऽजनिषाताम् ॥१५८॥ तो स्वचचुपुटकोटिकठोरी तदूहृदयं च (1) विपाटयतः स्म।
साहसाद् मुनिवरः परिषेहे सोऽनपेक्षहृदयो निजदेहे ॥१५९॥ कलत्रेण सहितः, सकलान् त्रायते वा सकलनः । २ पुस्तके नेष पाठः सम्यक् पठितुं शक्यते-- हृदनेनपदु'।
8॥२८॥
5900000000000000000000000000000001
10000000000000000000000000000000000000000000000000
Jain Education Lerational
For Private & Personal Use Only
womainelibrary.org