SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ उण्टरांक सा रजोऽशुचिरपि प्रिय मित्राऽभ्याजगाम शुचिवस्त्रसुशोभा ॥१५२॥ चरित्र॥२६८॥ याममेकमपवित्रशरीरा तस्थुषी जिनगृहे नृपपत्नी। सर्गः-७ सा पुनः प्रशमपूरितचित्ता पुण्यतः सपदि चिन्तयति स्म ॥१५३॥ 18 (सा 'रजस्वलया मन्दिरे नागन्तव्यम् ' इति पश्चात्तापेन प्रत्यागता-) हा ममेयमविवेकविचेष्टा हीदृशी जिनगृहे यदपाऽगाम् । इत्थमात्महदि सा प्रविचार्य प्रत्यगाद् निजगृहे सविषादा ॥१५४॥ ( सपत्नीकेन गजेन स्वपुत्रं राज्येऽभिषिच्य गृहीतं व्रतम्- ) श्रीपतिं स्वतनयं प्रियमित्रासंभवं निजपदे त्वभिषिच्य । वर्धमानसुगुरोश्चरणान्ते सोऽग्रहीत् तु चरण सकलनः ॥१५५॥ ( ययौ गजो ध्यानाय प्रेतवने-) अन्यदा निजगुरुं प्रणिपत्य प्रेतवेश्मनि गतो यतिराजः। सत्समाधिमधिकाधिकशुद्धध्यानधौतहृदयः स बभार ॥१५६॥ इतश्च- (ती विषदायको गजभ्रातरी गृधी जाती-) भ्रातरौ विमलबुद्धि-सुबुद्धी यो पुराऽपि महसेननृपेण । त्याजितौ निजपुरं सुरवाक्यात् तौ मृतौ गुरुशुचा वनमध्ये ॥१५७॥ ( ताभ्यां गृधाभ्यां हतो गजो जातो धनपुत्रो देवदत्त:-) गृध्रतामुपगतावतिपापो आगतो मुनिमिमं ससमाधिम् । वीक्ष्य पूर्वधृतवैरभरेण राक्षसाविव रुषाऽजनिषाताम् ॥१५८॥ तो स्वचचुपुटकोटिकठोरी तदूहृदयं च (1) विपाटयतः स्म। साहसाद् मुनिवरः परिषेहे सोऽनपेक्षहृदयो निजदेहे ॥१५९॥ कलत्रेण सहितः, सकलान् त्रायते वा सकलनः । २ पुस्तके नेष पाठः सम्यक् पठितुं शक्यते-- हृदनेनपदु'। 8॥२८॥ 5900000000000000000000000000000001 10000000000000000000000000000000000000000000000000 Jain Education Lerational For Private & Personal Use Only womainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy