SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ परित्र सर्गः-७ ॥२६७॥ POODOOLOOOOOOOOOOOOOOOD000000000000000000000000000 चक्रवाकमिथुनस्य वियोगाद् दूनदीनदयस्य विरावैः। नष्टनिश्चलसमाधिरनाधिः साधुराह वसुधाधिपमेनम् ॥१४॥ किं विहंगयुगमुञ्चविरावैः रोदितीव नरनाथ ! विनाथम् । ___भाषया च निजया त्वयि कोपाटोपतः प्रकटयेत् कटुराटिम् ॥१४६॥ ( साधुबोधितेन गजेन तत् कोकिलयुग्मं संयुक्तं कृतम्-) आह भूपतिरथो मुनिनाथं चक्रवाकमिथुनं पृथगेतत् । कोतुकात् करतलेऽस्ति गृहीतं मत् करोति विरसं स्वरमित्थम् ॥१४७॥ साधुराह नृप ! कौतुकतोऽपि प्राणिनामसुखमेव न कार्यम् । अज्यते हि दुरितं प्रहसद्भिव्यते न परत्र रुदद्भिः ॥१४८॥ तद् विमुख विहगडयमेतद् वाञ्छया व्रजतु वाञ्छित्तभूमिम् । याम एक इह दुस्तरदुःखादेतयोरजनि वर्षसहस्रम् ॥१५९॥ (मुनिदेशना-) तनिशम्य नृपतिर्मुनिवाक्यं चक्रवाकयुगलं स मुमोच । देशनां तद्नु तत्र निविष्टो निचल: समशृणोद मरणोऽन्तः ॥१५॥ धर्मतत्त्वमवगत्य ततोऽयं भूपतिर्यतिपतिं प्रणिपत्य। उत्थितः स्वनगरं समुपेत्याऽपालयचिरमसो निजराज्यम् ॥१५॥ 18 (वीतरागगृहे नृत्यन्तं गनं हात्वा रजस्वलैब तत्पनी मन्दिरमागता-) वीतरागभुवने गजराज कारयन्तमवगत्य सुवृत्तम् । COD:0000000000000000000000000000000000000000000000000 १ निरोगः । २ प्रहर। 8॥२६७७ Jain Education Stational For Private & Personal Use Only Rainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy