________________
परित्र सर्गः-७
॥२६७॥
POODOOLOOOOOOOOOOOOOOOD000000000000000000000000000
चक्रवाकमिथुनस्य वियोगाद् दूनदीनदयस्य विरावैः।
नष्टनिश्चलसमाधिरनाधिः साधुराह वसुधाधिपमेनम् ॥१४॥ किं विहंगयुगमुञ्चविरावैः रोदितीव नरनाथ ! विनाथम् ।
___भाषया च निजया त्वयि कोपाटोपतः प्रकटयेत् कटुराटिम् ॥१४६॥ ( साधुबोधितेन गजेन तत् कोकिलयुग्मं संयुक्तं कृतम्-) आह भूपतिरथो मुनिनाथं चक्रवाकमिथुनं पृथगेतत् ।
कोतुकात् करतलेऽस्ति गृहीतं मत् करोति विरसं स्वरमित्थम् ॥१४७॥ साधुराह नृप ! कौतुकतोऽपि प्राणिनामसुखमेव न कार्यम् ।
अज्यते हि दुरितं प्रहसद्भिव्यते न परत्र रुदद्भिः ॥१४८॥ तद् विमुख विहगडयमेतद् वाञ्छया व्रजतु वाञ्छित्तभूमिम् ।
याम एक इह दुस्तरदुःखादेतयोरजनि वर्षसहस्रम् ॥१५९॥ (मुनिदेशना-) तनिशम्य नृपतिर्मुनिवाक्यं चक्रवाकयुगलं स मुमोच ।
देशनां तद्नु तत्र निविष्टो निचल: समशृणोद मरणोऽन्तः ॥१५॥ धर्मतत्त्वमवगत्य ततोऽयं भूपतिर्यतिपतिं प्रणिपत्य।
उत्थितः स्वनगरं समुपेत्याऽपालयचिरमसो निजराज्यम् ॥१५॥ 18 (वीतरागगृहे नृत्यन्तं गनं हात्वा रजस्वलैब तत्पनी मन्दिरमागता-) वीतरागभुवने गजराज कारयन्तमवगत्य सुवृत्तम् ।
COD:0000000000000000000000000000000000000000000000000
१ निरोगः । २ प्रहर।
8॥२६७७
Jain Education
Stational
For Private & Personal Use Only
Rainelibrary.org