SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ ॥२६६॥ 30000000000000000000000000000000000 SOOOO0000000000000 चक्रवाकयुगलाद् तृपपत्नी पक्षिणीमधृत पाणिसरोजे । परित्रम्हर्षतोऽतिसरसः सरसस्तु निर्ययौ सपतगः क्षितिपः सः ॥१३७॥ १२७॥ ४ सर्गः-७ चक्रवाकमिथुनं पृथगेतद् विप्रयोगविधुरारवदीनम् । पार्थिवोऽथ पृथुपारयुग्मे दु:खितं स्वसुखतः क्षिपति स्म । इत्थमेष जलकेलिविलासं ग्रीष्मकालललितं कलथित्वा । चारुपुष्पचयसंचयनाय नायकः स चलति स्म वनाय ॥१३९॥ कोमलानि सुरभीणि सुमानि सोऽचिनोद् नरपतिः शिखरिभ्यः । पुण्यकीर्तिकलितानि वचांसि भव्यजीव इव जैनमुनिभ्यः ॥१४०॥ ( आरामे ददर्श मुनि गजः-) पाणिना सुमनसः सुमनोज्ञान् भूपतिः स सुमना: परिचिन्वन् । पश्यति स्म मुनिमेकमुदग्रं ज्ञानगाङ्गजलमुत्थितहंसम् ॥१४१॥ स क्षमापतिरतिस्थिरभावस्तं क्षमापत्तिमनन्तविभावम् । भूतलपविलुलन्मणिमौलिः प्रोज्ज्वलप्रणयवान् प्रणनाम ॥१४२॥ भूपतिर्यतिपतिं प्रणिपत्याऽचिन्तयत् स्वमनसीति निविष्टः । यो भवोदधिममुं प्रतितीर्षः सोऽयमेव सुकृती मुनिराजः ॥१४॥ (गजपत्नी मलिनं मुनि दृष्ट्वा घृणिता-) भूपतिप्रियतमा प्रियमित्रा स्वेदमग्नरजसा शबलाइम । तं मुनीश्वरमथ प्रणमन्ती कुत्सहृद् झटिति थूत्कुरुते स्म ॥१४४॥ । भूपतिः । २ मुनिः। 8 ॥२६६॥ 200000000000000000000000000000000000 १२ 200000 Jain Education In tional For Private & Personal Use Only wwwjainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy