________________
॥२६६॥
30000000000000000000000000000000000
SOOOO0000000000000
चक्रवाकयुगलाद् तृपपत्नी पक्षिणीमधृत पाणिसरोजे ।
परित्रम्हर्षतोऽतिसरसः सरसस्तु निर्ययौ सपतगः क्षितिपः सः ॥१३७॥
१२७॥ ४ सर्गः-७ चक्रवाकमिथुनं पृथगेतद् विप्रयोगविधुरारवदीनम् । पार्थिवोऽथ पृथुपारयुग्मे दु:खितं स्वसुखतः क्षिपति स्म । इत्थमेष जलकेलिविलासं ग्रीष्मकालललितं कलथित्वा ।
चारुपुष्पचयसंचयनाय नायकः स चलति स्म वनाय ॥१३९॥ कोमलानि सुरभीणि सुमानि सोऽचिनोद् नरपतिः शिखरिभ्यः ।
पुण्यकीर्तिकलितानि वचांसि भव्यजीव इव जैनमुनिभ्यः ॥१४०॥ ( आरामे ददर्श मुनि गजः-) पाणिना सुमनसः सुमनोज्ञान् भूपतिः स सुमना: परिचिन्वन् ।
पश्यति स्म मुनिमेकमुदग्रं ज्ञानगाङ्गजलमुत्थितहंसम् ॥१४१॥ स क्षमापतिरतिस्थिरभावस्तं क्षमापत्तिमनन्तविभावम् ।
भूतलपविलुलन्मणिमौलिः प्रोज्ज्वलप्रणयवान् प्रणनाम ॥१४२॥ भूपतिर्यतिपतिं प्रणिपत्याऽचिन्तयत् स्वमनसीति निविष्टः ।
यो भवोदधिममुं प्रतितीर्षः सोऽयमेव सुकृती मुनिराजः ॥१४॥ (गजपत्नी मलिनं मुनि दृष्ट्वा घृणिता-) भूपतिप्रियतमा प्रियमित्रा स्वेदमग्नरजसा शबलाइम ।
तं मुनीश्वरमथ प्रणमन्ती कुत्सहृद् झटिति थूत्कुरुते स्म ॥१४४॥ । भूपतिः । २ मुनिः।
8 ॥२६६॥
200000000000000000000000000000000000
१२
200000
Jain Education In
tional
For Private & Personal Use Only
wwwjainelibrary.org