SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक॥२६५॥ 00000000000000000000000000000000000000 तावदेष तरणिनिजपादैः प्रेर्य रात्रिमुदियाय दिनाय ॥१२९॥ ( दीक्षा प्राप्तो राजा-)प्रातरेव नृपतिर्महसेनस्तं गर्ज प्रमुदितं निजराज्ये। उत्सवेन स निधाय जिनोक्तं मुक्तिमार्गपथिकत्वमवाप ॥१३०॥ (मृता कीर्तिमती श्रेष्ठिनी ) सर्वदैव दृढदैवविभावं संविभाव्य भवमस्थिरभावम् । श्रेष्ठिनी च किल कीतिमती सा मुक्तिमाप तपसा गतपापा ॥१३॥ ( राज्य पालयीत गजः-) नीतिनिर्मलमना गजभूपो नित्यनूतनविवेचनपूतः। प्राज्यपुण्यविधिपुण्यतरं तद् राज्यमेष परिपालयति स्म ॥१३२॥ (प्रीष्मे गजस्य जलकेलि:-) अन्यदा स तपतु दिनेषु तापनोत्तपनतापितगात्रः । केलिपल्वलगतो जलकेलि कामिनीजनयुतो विततान ॥१३३॥ निर्मले सरसि कोकिलयुग्मं कौतुके स रसिको नरनाथः । पश्यति स्म च पुरः प्रियमित्रां स्वप्रियां प्रमुदितो निजगाद ॥१३४॥ वक्षसि स्थितवतोः कुचयोस्ते हकूपुर सुदृढयोरपि लक्ष्मीम् । हाऽपहृत्य वलितं स्वकराभ्यां धारयामि वद कोकिलयुग्मम् ॥१३५॥ (विभक्त कृतं कोकिलयुग्मं गजेन-) इत्युदीर्य जलमज्जननेत्राऽलक्ष्य एष नृपतिः प्लेवदक्षः। चक्रवाकयुगलं करयुग्मे सोऽग्रहीत् कमलकोमलमध्ये ॥१३६ 00000000000000000000000000000000000000000000000000 १ प्लबमाननेत्रः। Jain Education national For Private & Personal Use Only Nainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy