SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ॥२६४॥ 8000000000000000000000000000000000000000000000000000 इत्यनेकविधविश्वविरागं चिन्तयन् मनसि तत्र दिनेऽसौ । पूजनादि च जिनस्य विधाय सौख्यतो निशि नृपः स्वपिति स्म ॥१२२॥ कोमले नरपतिः शयनीये सोऽनुभूय शयनोद्भवसौख्यम् । १९१४ सर्गः-७ उत्थितो रजनितुर्यविभागे चिन्तितैरजनि संयुत एवम् ॥१२३॥ ( अपुत्रो राजा गजमेव राज्येऽभिषिञ्चति-) नैव दैववशतोऽस्ति सुतो मे मां च मज्जयति वार्धकवाधिः। गोत्रिणोऽप्यजयिनो निखिलास्ते राज्यमहति न जन्तुरनहः ॥१२४॥ यतः- भूपतावसुकृताश्रितचित्ते मन्त्रितामनयिनि श्रुतहीने। यस्तपस्विगुरुतामनृताये स्थापयेत् स लभतेऽतुलदुःखम् ॥१२॥ यद्गुणो भवति राज्यधरोऽयं तद्गुणं विमलराज्यमपि स्यात् । __यत्र तु स्फुटविभः स्फटिकः स्यात् तन्निभां किमु विभा न विभति ॥१२६॥ धर्मनिर्मलविभं नररत्नं रत्नसूकुलवधूमुकुटेऽस्मिन् । स्वे पदे कमहमद्य विधाय सत्कलाद इति कीतियुतः स्याम् ॥१२७॥ आः स तिष्ठति गजोऽङ्गाजवद् मे राज्यमेतदथ तत्र निधाय । स्वं भवं विमलयामि तमग्नं दीक्षया विमलयाऽमितपुण्यात् ॥१२८॥ चेतसीति सरसे स रसेशो निश्चिकाय शुचिकाय-मनस्कः। १ रत्नसू.-पृथ्वी । २ रसाया-भूमेः ईशः । Blainelibrary.org 0.00000000000000000000000000000000 Jain Education formational For Private & Personal Use Only
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy