SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ ॥२६॥ सर्गः-७ 050030000000000000XOCOOC2930000000000 इत्युदीयं तनुमेव जिघांसुं श्रेष्ठिनी तमवरुध्य जगाद ॥११४॥ ज्ञानिना मम पुरोऽपि पुरैतत् व्याहृतं तनय! तिष्ठति भाव्यम् । त्वत्पतेश्च मरणात् तव पुत्रस्योदयो ननु भविष्यति वत्स ! ॥११॥ (गजपितुरुत्तरकृत्यम्-) इत्यवाप्य जननीवचनानि चक्रिवान् स्वपितुरुत्तरकृत्यम् । स्यान्नरः सुवचसा हि विशोको वायुनेव शशभृद् विगताभ्रः ॥११६॥ ( स एव मालाकारः राज्ञे पुष्पाणि ढौकते-) अत्र चेव समये किल पुष्पाजीवकोऽभिनवपुष्पसमूहम् । आनिनाय महसेननृपाय ढोकते निजसमाजगताय ॥११७॥ यावदेव गुरुपुष्पकरण्डं भूपपादपुरतः स मुमोच। श्रेष्ठिमृत्युदमहिं किल तावद् मन्त्रिणः कुसुमनिर्गतमूचुः ॥११८॥ ('पुष्पनिर्गतसपेण गजपिता मृतः' इति राज्ञे सभ्यैः कथितम्-)भूपतिस्तत उवाच कथं स श्रेष्ठिराट् गजपिता कुसुमोत्थात् सर्पतो मृतिमवाप ततो ही मृत्युरेव सुलभः खलु लोके ॥११९॥ (गजपितुमरणं श्रुत्वा राजा विचिन्तयति-) जन्मिनो जगति यत् किमपीह विभ्रते सुखकृते स्वशरीरे । धिक तदेव कुरुतेऽकरुणोऽन्तजीवितव्यविधौ विधिरेषः ॥१२०॥ रक्षितुं क्षितिभृतोऽक्षतधैर्याः स्युः क्षमा क्षितिमिमामसुरक्षाम् । एकतोऽपि रिपुतोऽन्तकतस्तु कुर्वतेऽत्र न निजामसुरक्षाम् ॥१२॥ SOOOOOOOOOOOOOOOOOOOOOOO000000000000000000000000003 १ प्राणरक्षाम् । ॥२६३॥ in Education For Private & Personal Use Only Kriainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy