SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक-8 तद्विवाहनविधावथ पूर्णे तो निवेश्य व सुवर्णनिवासे । |२६२ ॥ ४ ८ १२ 00000000000 खेचरोऽक्षयनिधिं च समर्थ्य पत्तनं निजमगाद् रजताद्रौ ॥ १०७॥ निर्मातुललालिषु केलिं लीलयैव कलयन् गजराजः । कल्मषैरकलुषः कलमूर्तिः कालमाकलयति स्म कियन्तम् ॥ १०८ ॥ ( गजपार्श्वे आगतः कश्चिद् मालाकार:- ) पुष्पकालदिवसेष्वथ पुष्पांजीवकः सुरभिपुष्पसमूहम् । नूतनं गजकुमारवराय प्रौढया निजमुंदोपनिनाय ॥ १०९ ॥ पुष्प संचयभवा गजराजः श्रेष्ठिनः स्वपितुरन्तिकभाजः । Jain Educationmational सोssढौकदमलाः किल मालाकारपाणितलतोऽखिलमालाः ॥ ११०॥ स्वाऽङ्गजेन विनयादथ दत्तां स्वां गजेन कुसुमस्रजमेषः । श्रेष्ठिराद निजकरेण विगृह्य जिघ्रति स्म मुदितः किल यावत् ॥ १११ ॥ (मालाकारदत्तपुष्पात् सपार्नगमनेन गजपिता मृतः - ) तावदेव कुसुमस्रजि लीनो राजिलो गरधरो गरलोग्रः । श्रेष्ठिनं झटिति तं स्थिरनाशादेश एवं दशति स्म स दैवात् ॥ ११२॥ तस्य दंशवशतः पितरं स्वं परोंशुमवगत्य गजोऽयम् । दुःखितो भृशमतर्कि वज्राहतेरिव बभूव हृदन्तः ॥ ११३॥ ( पितृमरणाद् आत्मानं जिघांसुर्गजो हठाद् जीवितः ) हा ! मयैव कुसुमानि समर्प्य द्रोह एष विहितो जनकस्य । १ माली । २ मुदा । ३ मासाभागे ४ परासुमं गतप्राणम् । For Private & Personal Use Only चरित्रम्. सर्गः - ७ ॥२६२॥ anelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy