________________
पुण्डरीक-8 तद्विवाहनविधावथ पूर्णे तो निवेश्य व सुवर्णनिवासे । |२६२ ॥
४
८
१२
00000000000
खेचरोऽक्षयनिधिं च समर्थ्य पत्तनं निजमगाद् रजताद्रौ ॥ १०७॥
निर्मातुललालिषु केलिं लीलयैव कलयन् गजराजः ।
कल्मषैरकलुषः कलमूर्तिः कालमाकलयति स्म कियन्तम् ॥ १०८ ॥ ( गजपार्श्वे आगतः कश्चिद् मालाकार:- ) पुष्पकालदिवसेष्वथ पुष्पांजीवकः सुरभिपुष्पसमूहम् ।
नूतनं गजकुमारवराय प्रौढया निजमुंदोपनिनाय ॥ १०९ ॥
पुष्प संचयभवा गजराजः श्रेष्ठिनः स्वपितुरन्तिकभाजः ।
Jain Educationmational
सोssढौकदमलाः किल मालाकारपाणितलतोऽखिलमालाः ॥ ११०॥
स्वाऽङ्गजेन विनयादथ दत्तां स्वां गजेन कुसुमस्रजमेषः ।
श्रेष्ठिराद निजकरेण विगृह्य जिघ्रति स्म मुदितः किल यावत् ॥ १११ ॥ (मालाकारदत्तपुष्पात् सपार्नगमनेन गजपिता मृतः - ) तावदेव कुसुमस्रजि लीनो राजिलो गरधरो गरलोग्रः । श्रेष्ठिनं झटिति तं स्थिरनाशादेश एवं दशति स्म स दैवात् ॥ ११२॥ तस्य दंशवशतः पितरं स्वं परोंशुमवगत्य गजोऽयम् ।
दुःखितो भृशमतर्कि वज्राहतेरिव बभूव हृदन्तः ॥ ११३॥ ( पितृमरणाद् आत्मानं जिघांसुर्गजो हठाद् जीवितः ) हा ! मयैव कुसुमानि समर्प्य द्रोह एष विहितो जनकस्य ।
१ माली । २ मुदा । ३ मासाभागे ४ परासुमं गतप्राणम् ।
For Private & Personal Use Only
चरित्रम्.
सर्गः - ७
॥२६२॥
anelibrary.org