Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
परिणम्
परमस्मदपपलता िििजला वयं भरतभूभिभुजा। ॥२७८॥
अनुजीविताऽपि वरमस्य विभोः सुकृतोद्यमो भवति यदशतः ॥३३॥ (बानता नृपाः-) इति चेतसा नृपतयो निखिलाः परिभाव्य भूरितरभावभृतः।
भरतेशपार्श्वमुपजग्मुरमी विमलाचलं प्रति पियासुहदः ॥३४॥ 18 (मादिजिनोऽपि स्फुटिकावलाद् बकळत-) तदनु ज्यशीतिगणभूत्पवरैः सहितस्तपोधनसहस्रवृतः ।
कनकाऽम्बुजेषु चरणी नियत् स्फुटिकाचलादचलदादिजिनः ॥३५॥ 18 अतनोस्तनोः परिमलाद् विदधत् सुरभि समग्रतरुपुष्पचयम् ।
अतिदीपयन्नमलदीप इवाऽखिलरोदसी स्वमहसा सहसा ॥३६॥ मणिरत्नमौक्तिकमयप्रतताऽऽतपवारणत्रितयतो जगताम् ।
सुविकाशयन्नधिपताममरतचामरैविहितभक्तिभरः ॥३७॥ गगनस्थधर्मकरचक्र-महाध्वज-सिंहपीठ-पदपीठयुतः । नददुच्चदुन्दुभिरतिप्रणमधिटपानुकूलशकुन-वेसनः ॥ प्रसरत्सुगन्धजलसत्कुसुमोषयवृष्टिरीतिकृतभीतिहर।
सकलेन्द्रियप्रमददायिऋतु प्रवृतम क्षितितलं रचयन् ॥३९॥ (आदिजिनेन सह नृपसमूहसाहतो भरतः पात्राये प्रस्थितः-) सुरकोटिभिः प्रतिपदं प्रमदात् क्रियमाणपुण्यविजयध्वनितः।
विमलाचलं प्रति महातिशयः पविताशयः स चिजहार विभुः ॥४०॥
*SOOOOoooooooooooooOoooooooooooooooo
5000.000000000000000000000000000000000000000000000000
सनो पायुः । २ ईतिकता भीति हरति
।
॥२७८॥
Jain Education Leational
For Private & Personal use only
Idljainelibrary.org

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318