Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
चरित्रम् सर्गः-८
॥२७९॥
00000000000000000000000000000000000000000
असो सुगादिजगदीशम समुसमतं समवनम्य मुदा ।
तमचीचलत् तदनुगस्तदनु पृथुनोत्सवेन जिनगथरथम् ॥४१॥ अप भभुजो निजजिनेन्द्ररथान् विकरूपषोडशसहस्रमितान् ।
___ अनुचारयन्ति मुदिताः स्म ततो विनयोज्ज्वलं हि सुकृतिनां कृतिनाम् ॥४२॥ अनुकूलशीतलसुगन्धतरैविरजीकते क्षितितले समीरैः।
शुभगन्धवारिधरवारिधरैः शिशिरीकृते च मृदुवर्षकरैः ॥४३॥ हिगुणोच षोडशसहससरासरसीकृत सुबहुसत्रगृहः ।
सहित दिव्यफल-पुष्पयुतोत्तमशाखिभिः परिवृतः सततम् ॥४४॥ (भरतमंदो मामबम-) भदरिद्रयनमलयंश्च सदा भृशदानतः सुकृततश्च जगत् ।
अनघः स संघ इह संघपतेर्भरतेश्वरस्य मथुरामगमत् ॥४५॥ (पुण्डरीकसमागम:-) मथुरापुरीपरिसरे प्रथमं जिननाथमागतमवेत्य तदा ।
- अथ पुण्डरीकगणभृत् सगणः समुपेत्य चारु विनयादनमत् ॥४६॥ प्रथममभुप्रणायाकूमभया रुरुचे मुनिः स सविशेषरुचिः ।
दारितोपशान्तिकृतये जगतः शशिनो रुचेव वचसामधिपः ॥४७॥ अथ पुण्डरीकगणभृत्मवरं विलोक्य शुद्धयतिकोटिवृतम् ।
१ ३२०.०२ सहस्पतिः।
000000000000000000000000000000000000000000
8॥२७९॥
Jain Education in Wational
For Private & Personal use only
lainelibrary.org

Page Navigation
1 ... 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318