Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
चरित्र
सगे:-८
मत्वा तं गणभृतमास्थितं नरेन्द्रास्तत्रेयुः सुकृतकृते समस्तदिग्भ्यः ॥१९॥ सम्यक्त्वं परिगृह्य जैनभुवनान्यारीरचन् केचन नीत्वा द्वादशसद्ब्रतानि भुवि केऽप्याऽऽजघुषन् रक्षणम् । ॥२७३॥
त्यक्त्वा काममपीह केऽप्यऽचकमन् ब्रह्म त्वजिम्हप्रभं वाक्यात् तस्य मुनेस्तु केचन नृपाश्चारित्रमाशिभियन्॥ नृपाः सत्कर्माणः प्रगलदघमर्माण इति ते गृहीतब्रह्माणः प्रकटितसुधर्माण इतरत् ।
परित्यज्य श्रीमद्गणधरवरं पावितधरं तदाऽऽसेवन्ते स्म स्फुटसुकृतकर्पूरकलसम् ॥१९३॥ 1४(सप्तमः सर्गः-) श्रीरत्नप्रभसूरिसूरकरतो दोषानुषङ्गं त्यजन् । : ।
यो जाज्यस्थितिरप्यभूत् प्रतिदिनं प्रासाद्भुतमातिभः। तेन श्रीकमलप्रमेण रचिते श्रीपुण्डरीकप्रभोः श्रीश→जयदीपकस्य चरिते सगाऽभवत् ससमः ॥१९॥ ॥ इति रत्नप्रभसूरिशिष्यकमलप्रभसूरिविरचिते श्रीपुण्डरीकचरित्रे देवदत्तपूर्वभव
वसुधनदीक्षाग्रहणोनाम सप्तमः सर्गः ॥ ..
Schooooooooooooooooooooooooooo
POOOOOO00000000000000000000000000000000000000
१२
अष्टमः सर्गः (आदिजिनं पृच्छति भरतः-) अथ पुण्यसौरभरतो भरतो नृपतिः सुभक्तिभरतो यतिनः ।
प्रणमन्नवीक्ष्य गणभृत्-प्रथमं परिपृच्छति स्म स तमादिजिनम् ॥१ भगवन् ! भवद्गणभृता र स्वविहारतः शुचिचरित्ररतः।
विमलीकरोति किमलीकपथिच्छिदुरो महीतलमहीनमहाः ॥२॥ १ भहीनमाहाः ।
8 IRU
Jain Education of national
For Private & Personal Use Only
anelibrary.org

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318