Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 281
________________ पुण्डरीक " ॥२७॥ सर्गः-८ FOOOOOOOOOOOOOOO0000000000000000000000000000000RROR इह रोहिणीमभृतिषोडशमिस्त्वमरीभिरेष कृतमाङ्गलिकः ॥१०॥ हरिणा विनिर्मितशिरस्तिलको बहुशः सुरीगणसुगीतगुणः। मघवाऽपितं सुजिनबिम्बमथो तदपूपुजद् भरतचक्रपतिः ॥१२॥ (इन्द्रादिभिः कृतं भरतसाहाय्यम्-) अथ तं मनोरथमवेत्य तदाऽप्यमरेश्वरः स्वरसतः सुकृती। मणिदेवतालययुतं स्वरथं जिनमूर्तिसुस्थितिकृतेऽपितवान् ॥१२॥ ( यात्रामहः-) जिनबिम्बमाशु परिपूज्य स तद् निदधौ रथस्थमणिदेवगृहे। जयतादसौ प्रथमसंघपतिस्त्विति पुष्पवृष्टिरजनिष्ट तदा ॥ १३ ॥ अथ चन्द्रमा उडुगणाधिपतिः स्वतुरंगमान् विततरङ्गभरात् । उपनीय योजितकरो न्यगदद् भरतेश्वरं सुकृतवन्धुतया ॥१४॥ जय चक्रभृत् ! प्रथमसंघपते ! तुरगानमून् मम जिनेन्द्ररथे। विनियोज्य तीर्थपथयुग्यतयाऽनुगृहाण मां प्रियसमिजि(ज)नः ॥१ इति चन्द्रदेवविहिताग्रहतो भरतेश्वरो हरिहरीन् हरितान् । ___ परिहत्य तानथ रथोहहने निदधे हयान् कुमुद-कुन्दरुचः ॥१६॥ यमुनासुरी च सुरसिन्धुसुरी कृतभूषणे विधृतचामरके । रथमेनमाप्य जिनगेहपुरो मुदिते सुतस्थतुरुमप्रतिभे ॥१७॥ १ इन्द्राश्चान् । २ द्विवचनम् । vàoỜsooooooooo Jain Education nationa For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318