Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
चहब.
POPSOOOOOO
सर्गः-७
त्रिंशता सुवणिजा ससहस्रैः संयुतो यतिरजायत तत्र ॥१८३॥ ५२७२॥ ( देवदत्तवपूरपि विरक्ता--) तहधूरपि विधूय विमोहं साधुराजमवनम्य विनीता।
प्राह भोगसुभगत्वविकल्पच्छेदनानि वचनानि विवेकात् ॥१८४॥ आत्मदेहपरिपोषनिमित्तं हन्ति हन्त खलु जन्तुरनेकान् ।
निर्मलानि मलिनानि विधत्तेऽप्यात्मदेहविमलीकरणाय ॥१८५॥ आत्मरूपभृशगवितचित्तोऽन्यान् गुरूनपि हसेत् कुशरीरान् ।
देहमोहितमहादुरितौधैर्बाध्यते परभवेऽपि हि जीवः ॥१८६॥ तत् प्रभो ! प्रतिभवं तनुबन्धादेव दुष्टदुरितानि भवेयुः।
तद् ममाऽनशनमेव भवन्तः संदिशन्तु वितनुत्वविधाने ॥१८७॥ ऊचिवानथ मुनिनु वत्से ! पूर्वलक्षमितमस्ति तवाऽऽयुः
नाधुनाऽनशनयोग्यशरीरा त्वं सुदुस्तपतपसुतपस्य ॥१८८॥ ( पुण्डरीकविहारः-- ) एवमेष गणभृत् प्रतिबोध्य सोऽभवनिगमिषुविमलाद्रिम् ।
तावदेष मृगवेषसुरोऽत्राऽभाषत प्रभुममुं प्रणिपत्य ॥१८९॥ संमतीह भगवन् ! भरतेशेनाऽन्वितसकलसंघयुतेन ।
श्रीयुगादिजगदीश्वर एना प्रावयिष्यति भुवं स्वविहारात् ॥१९॥ 18 अत्षेत्थं मुदितमना मुनीश्वरोऽयं तस्थौ तैर्यतिभिरभित्रितः सरैश्च ।
O OOOOOOOOOOOOOOOO
00000000000000000000000000000000000000000000000
IR VORU
Jain Education
rational
For Private & Personal Use Only
wamlainelibrary.org

Page Navigation
1 ... 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318