Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 276
________________ पुण्डरीक ॥२७॥ सर्ग: 2000000000000000000000000000000000000000 (स्वपूर्ववृत्तं श्रुत्वा देवदत्तस्य वैराग्यम्-- ) सांप्रत कृतकृपः कथयद्धिपूर्वजन्म मम तत्रभवद्धि। छेदिता सकल एव भवद्रिोह एष सुकृतं प्रथयद्भिः ॥१६८॥ अद्य मातृ-पितृ-बन्धु-कलत्रायेषु नो मम मनो. धृतमोहम् । तत् प्रसथ भगवन् ! जिनदीक्षां देहि देहिषु सदेहितकारिन् ॥१६९॥ पुण्डरीक! ऋषिराज ! सुधीमन् ! संप्रति प्रचलिता वयमग्रे । सिद्धितीर्थमभि सिद्धिनिमित्तं श्रीयुगादिजिनराजनिदेशात् ॥१७॥ तद् विहाय भवसंभववन्धं दीक्षया सपदि निर्मलय स्वम् । सिद्धपर्वतमुपेत्य च पूर्व पापमुग्रमपि भिन्द्वि समग्रम् ॥१७१॥8 अग्रतो ननु वराणसिपुर्या सिद्धशैलशिखरस्य विलोकात्।। भाविना प्रभविता प्रमदस्तत् त्वं समे हि समयेऽत्र समेहि ॥१७२॥ 8 यतः (शत्रुजयवर्णकः--) मित्तंजदसणमीओ पूयाकरणेण मासीयं लहर। शवजयदर्शनमितः पूजा करणेन मासिकं लभते । तलजागरणे पामइ छम्मासियं वाऽत्र (वेत्थ) जामेण १७३॥ तलजागरणे प्रामोति षण्मासिकं वाऽन्त्र यामेन। पञ्चक्खाणं काऊ वंदित्ता सग्गुरुं पडिक्कमिड । प्रत्याल्यानं कृत्वा वन्दित्वा सद्गुरुं प्रतिक्रम्य । थुवंतो झायंतो वदंतो गुणगणकला च ॥१७४॥ स्तुवन् ध्यायन वन्दमानो गुणगणकलाश्च ॥१७४॥ वीसामणं कुणंतो सबालबुद्धस्स समणसंघस्स। विश्राम कर्षन सबालवृद्धस्य श्रमणसंघस्य । 200000000000000000000000000 ॥२७॥ Jain Education literational For Private & Personal Use Only wwwjainelibrary.org.

Loading...

Page Navigation
1 ... 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318