Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 274
________________ उण्टरांक सा रजोऽशुचिरपि प्रिय मित्राऽभ्याजगाम शुचिवस्त्रसुशोभा ॥१५२॥ चरित्र॥२६८॥ याममेकमपवित्रशरीरा तस्थुषी जिनगृहे नृपपत्नी। सर्गः-७ सा पुनः प्रशमपूरितचित्ता पुण्यतः सपदि चिन्तयति स्म ॥१५३॥ 18 (सा 'रजस्वलया मन्दिरे नागन्तव्यम् ' इति पश्चात्तापेन प्रत्यागता-) हा ममेयमविवेकविचेष्टा हीदृशी जिनगृहे यदपाऽगाम् । इत्थमात्महदि सा प्रविचार्य प्रत्यगाद् निजगृहे सविषादा ॥१५४॥ ( सपत्नीकेन गजेन स्वपुत्रं राज्येऽभिषिच्य गृहीतं व्रतम्- ) श्रीपतिं स्वतनयं प्रियमित्रासंभवं निजपदे त्वभिषिच्य । वर्धमानसुगुरोश्चरणान्ते सोऽग्रहीत् तु चरण सकलनः ॥१५५॥ ( ययौ गजो ध्यानाय प्रेतवने-) अन्यदा निजगुरुं प्रणिपत्य प्रेतवेश्मनि गतो यतिराजः। सत्समाधिमधिकाधिकशुद्धध्यानधौतहृदयः स बभार ॥१५६॥ इतश्च- (ती विषदायको गजभ्रातरी गृधी जाती-) भ्रातरौ विमलबुद्धि-सुबुद्धी यो पुराऽपि महसेननृपेण । त्याजितौ निजपुरं सुरवाक्यात् तौ मृतौ गुरुशुचा वनमध्ये ॥१५७॥ ( ताभ्यां गृधाभ्यां हतो गजो जातो धनपुत्रो देवदत्त:-) गृध्रतामुपगतावतिपापो आगतो मुनिमिमं ससमाधिम् । वीक्ष्य पूर्वधृतवैरभरेण राक्षसाविव रुषाऽजनिषाताम् ॥१५८॥ तो स्वचचुपुटकोटिकठोरी तदूहृदयं च (1) विपाटयतः स्म। साहसाद् मुनिवरः परिषेहे सोऽनपेक्षहृदयो निजदेहे ॥१५९॥ कलत्रेण सहितः, सकलान् त्रायते वा सकलनः । २ पुस्तके नेष पाठः सम्यक् पठितुं शक्यते-- हृदनेनपदु'। 8॥२८॥ 5900000000000000000000000000000001 10000000000000000000000000000000000000000000000000 Jain Education Lerational For Private & Personal Use Only womainelibrary.org

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318