Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
परित्र सर्गः-७
॥२६७॥
POODOOLOOOOOOOOOOOOOOOD000000000000000000000000000
चक्रवाकमिथुनस्य वियोगाद् दूनदीनदयस्य विरावैः।
नष्टनिश्चलसमाधिरनाधिः साधुराह वसुधाधिपमेनम् ॥१४॥ किं विहंगयुगमुञ्चविरावैः रोदितीव नरनाथ ! विनाथम् ।
___भाषया च निजया त्वयि कोपाटोपतः प्रकटयेत् कटुराटिम् ॥१४६॥ ( साधुबोधितेन गजेन तत् कोकिलयुग्मं संयुक्तं कृतम्-) आह भूपतिरथो मुनिनाथं चक्रवाकमिथुनं पृथगेतत् ।
कोतुकात् करतलेऽस्ति गृहीतं मत् करोति विरसं स्वरमित्थम् ॥१४७॥ साधुराह नृप ! कौतुकतोऽपि प्राणिनामसुखमेव न कार्यम् ।
अज्यते हि दुरितं प्रहसद्भिव्यते न परत्र रुदद्भिः ॥१४८॥ तद् विमुख विहगडयमेतद् वाञ्छया व्रजतु वाञ्छित्तभूमिम् ।
याम एक इह दुस्तरदुःखादेतयोरजनि वर्षसहस्रम् ॥१५९॥ (मुनिदेशना-) तनिशम्य नृपतिर्मुनिवाक्यं चक्रवाकयुगलं स मुमोच ।
देशनां तद्नु तत्र निविष्टो निचल: समशृणोद मरणोऽन्तः ॥१५॥ धर्मतत्त्वमवगत्य ततोऽयं भूपतिर्यतिपतिं प्रणिपत्य।
उत्थितः स्वनगरं समुपेत्याऽपालयचिरमसो निजराज्यम् ॥१५॥ 18 (वीतरागगृहे नृत्यन्तं गनं हात्वा रजस्वलैब तत्पनी मन्दिरमागता-) वीतरागभुवने गजराज कारयन्तमवगत्य सुवृत्तम् ।
COD:0000000000000000000000000000000000000000000000000
१ निरोगः । २ प्रहर।
8॥२६७७
Jain Education
Stational
For Private & Personal Use Only
Rainelibrary.org

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318