Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 275
________________ परीक से परीषहमसते परिषद मत्युमाप गतप्रापचिकारः । ॥२६९॥ तस्य जीत इह ते तनयोऽयं देवदन इति योऽस्ति पुरस्तात् ॥१६॥ सर्गः-- 181 (गजपत्नी मृता जाता देवदत्तपत्नी--) सा ततश्च यतिनी प्रिय मित्रा सातवा मुनिमुव्यमवेक्ष्य । वेगतोऽनशन मेव विधायु पश्चतामुपगता मृदुचित्ता ॥१६॥ (मुनिघृणातः तस्या इह भवे विमलाभिधानायाः दुर्गन्धशरीरता-- ) साऽवधूतदुरिता खलु मृत्वा त्वगृहे सुतवधूरजनिष्ट । पूर्वजन्मनि कृताद विचिकित्साकर्मतोऽजनि कुगन्धशरीरा ॥१६२॥ (चक्रवाकवियोगकरणेन तस्या एवं पतिविरहः--) यावदष्टघटिकाविरहो यचक्रवाकयुगले विहितोऽने। - अष्टवार्षिकमभूदिति दुःखं त्वबधू-तनययोस्तु वियोगात् ॥१३॥ (अष्टा घटिका सरजस्कतया जिनमन्दिरे स्थानेन भष्ट वर्षाणि तस्या दुरभित्वम् -) पाबदष्ट्रघटिका जिनगेहे पुष्पवत्यऽशुचिकुत्सशरीरा। तस्थुषी तयिमत्र कुगन्धा प्रत्सराऽष्टकमभूदपवित्रा ॥१६४॥8 सर्वदेव सुपविनितगात्रैरजिभिः सुकृतिभिर्जिनगेहे। चारुपुष्य-फलपूरितहस्तैः पूजनैकहृदयर्गमनीयम् ॥१६५॥ 8 इत्यवाप्य शशिशीतमहांसि पुण्डरीकमुनिराजवनांसि । सर्वसाभाविना सुमनांसि जज्ञिरे गतविमोहतमांसि ॥१६॥ तैचोभिरमलीकृतचित्तः पूर्वजन्म च निजं कलग्नित्वा । धितोय तनुजो वनुशः प्रोत्रिवान गण मणिपस्य ॥१७॥ ॥२९॥ Soapoocc00000000000000000000000000000ccoacc Jain Education International For Private & Personal Use Only www.tinelibrary.org

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318