Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar
View full book text
________________
IRBY
( कर्पूरमजरी सुरवल्लभं सुतमसूत)
चरिक कपुरमञ्जरी साऽथ प्रमोदामृतपूरिता । संपूर्णसमयेऽसूत सुतमद्भुनतेजसम् ॥२१९। सुरवल्लभ इत्याख्यां सत्यां तस्य ददौ नृपः । उपाध्यायादवीतश्च जज्ञे स दशवार्षिक: ॥५२०॥
सर्गः-६ 8 ( भुवनभानुर्मुनिः-) देववल्लभनामानं निजे राज्येऽथ तं सुतम् । निधाय भूपतिः पन्या सहितो व्रतमग्रहीत् ॥५२१॥४ 8 तदा गुणाकरो विप्रः पात्राजीत् स्वामिना समम् । मुनिर्भुवनभानुश्च प्राप मूरिपदं कत्रात् ॥५२२। ४ (मुक्तिं गतौ कर्पू मन्जरी- गुणाकरौ-) गुरी भुवनभान्वाख्ये भवव्याख्यां वितन्वति। ते गुणाकर-कपूरमञ्जौं ज्ञानमापतुः ॥२२३॥ तयोः संप्राप्तयोर्मोक्षे सूरिभवविरागतः । संलेख्याऽनशनं कृत्वा द्वादशस्वर्गमीयिवान् ॥२४॥ (गजपुरं पुरम-) भोगान् भुक्त्वा ततश्चत्वाऽमुदिमन् गजपुरे पुरे । महासेनस्य पुत्रोऽभूदयं विजयसेनराद।
।इति विजयसेनमण्डलेशस्य पूर्वभवः। इतो दिवाकरो विप्रो भीमविहारसंस्थितः । अभुञ्जन् दैवतद्रव्यं चिरं चक्रे जिनार्चनम् ॥२२॥
विवर्धमानभावोऽयं जिनपूजां दिने दिने । चारु चारुतरां चक्र तत्र विप्रो दिवाकरः ॥२७॥ 18| षण्मासशेषे संजाते तस्य विप्राय जीविते । प्रकृतेश्च विपर्यासाद् धर्मभावः क्षयं ययौ ॥५२८॥
(देवपूजाकारी दिवाकरो देवद्रव्यभोजी-) 18 ततो निर्डमभावत्वाद् देवद्रव्यं बुभोज सः । पूर्ण च जीविते मृत्वा बभ्रामाऽसंख्यशो भवान् ॥५२९॥
(स च दिवाकरो मृत्वा गुणाराम: श्वा जात:-) 18 भ्रान्त्वेत्थं विप्रजीवोऽत्र श्वानो गजपुरेऽजनि । देवद्रव्योपभोगो हि दुरन्तो निश्चितं भवेत् ॥५३०॥
तथाह्यागमः-(संबोधप्रकरणगत गाथाकदम्बकम्-)
For Private & Personal Use Only
!eopootoCo00000ccornooooook00000000000000000000
0000000000000000000000000000000000000000000000
॥२४
Jain Education
national
MOffainelibrary.org

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318