Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 259
________________ सद्दशाध्यममलं कुलदीपं सोदरौ हृदि यथा दधतुस्तम् । एतयोहदि महामलिनत्वं मन्दमन्दमुदियाय तथोग्रम्॥ বসি१२५३॥ ..(गजप्रतापमसहमानौ तस्य ज्येष्ठी प्रातरी-) अन्यदा रहसि तो पितरं स्वमित्थमाहतुरितीव सरोषो। सर्गः-७ अर्जयाव इह सद्धनमायां दुर्व्ययं तु कुरुते लघुरेषः ॥३६॥ अर्णवोत्तरणमीश्वरसेवां दुर्गमार्गगमनं सुधियोऽपि । यत्कृते विद्धते हि धनं तत् दुर्पियो विगमयन्ति मुधा हि ॥३७॥8 येन बन्धु-नृप-मन्त्रिषु मानं यच्च भोग-सुभगत्वनिधानम् । यच्च दुस्समय-दुःखविनाशि तद्धनं न निधनं नयनीयम्॥३८॥ बाल एष तु यथा धनहानि लीलया प्रतिदिनं विदधाति । आवयोमनसि तात! तवैवाऽदीप्यतो यह विषादहताशः ॥३९॥ श्रेष्ठयुवाच तनयो लघुकोऽयं सोदरोऽपि युवयोः शुभदृष्टया । दानतोऽतिमहितो नगरे यत् तद् यशो निजकुलस्य पवित्रम् ॥४०॥ ( सजनको गजो ज्येष्ठभ्रातृभ्यां पृथक्कृतः) चेद् भवेन्न युवयोर्हदि सौख्यं तत् पृथकुरुत तं द्रुतमेतम् । इत्यवाप्य जनकस्य वचस्तो चक्रतुः स्वधनपञ्चविभागान् ॥४१॥ ४ ऊचतुश्च जनक ननु तात! त्वं भविष्यसि तु कस्य गृहान्तः। श्रेष्ठिना निमदित लघुपुत्रस्योकसि स्थितमहं प्रविधास्ये ॥४२॥ 285800COMMOD00000000000000000000000000000000000 SEESHDOO0000000000000000www.000000000000000 पेदि ते गवाक्षे मालिय जामते-भत्तोत्र कुलदीप-दीपयोः साम्यम् । २ अदीपि। ३ गृहे। R५३० Jain Education national For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318