Book Title: Pundarik Charitram
Author(s): Bechardas Doshi
Publisher: Mohanlal Girdharlal Shah Bhavnagar

View full book text
Previous | Next

Page 260
________________ चरित्रम्. सर्गः-७ ४ अन्डरीक-8 तो गजाय जनकाय जनन्यै त्रीनिति प्रददतुर्धनभागान् । ॥२५४॥ अत्र चाह गज एष कुमारो नात्मभागधनमस्मि नयामि ॥४३॥ पूर्वजन्मनि कृतं सुकृतं स्यात् यद् धनं बहु भवेदधनस्य । अन्यथा निजजनैरपि दत्तं याति पाणितलतश्चपलत्वात् ॥४४॥ सोदरावपि युवा कुरुतश्चेद् दूरगं निरपराधमपीह। श्रीरियं सहजचापलयुक्ता दूरयिष्यति कथं न हि मां तत् ॥४५॥ (गजेन न गृहीतः स्वधनविभाग:-) एवमेव स निगद्य वितीर्य स्वं धनं निजसहोदरयोस्तत्। संयुतोऽथ जनकेन जनन्या तस्थिवान्निजगृहे गज उच्चैः ॥४६॥ स्लान निर्मलतनुः शुचिवासाः प्रातरेव परिपूज्य जिनेन्द्रम् । नित्यशो नवनवैः शुचिकाव्यैः स्तौति शुद्धहृदयो हृदयालुः ॥४७॥ (गजस्य मातापितृसेवा- ) भक्तितः समशृणोद् ममृणोऽन्तः साधुराजवदनाजिनधर्मम् । आरराध पितरौ च विनीतः सोऽनिशं सुभविको भवभीतः॥४८॥ ( गजस्य धनार्जनाय प्रवासेच्छा--) अन्यदा खजनकं स जगाद मां धनार्जनविधौ विसृजाऽऽशु । वुद्धयते पितृधनस्य च भोगो मातुरङ्गशयनं च न यूना ॥४९॥ श्रेष्ट युवाच लघुरेव कुमारो देहि भुक्ष्व च धनं त्वमदोषः। 20000000000000000000000000000000000000000000 2000WOOOOOOOOOOOOOOOOOOOOwom00000000000000MMON १ अहमर्थे । २ अन्तः कोमलः । ॥२५॥ Polijainelibrary.org Jain Education national For Private & Personal Use Only

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318