________________
चरित्रम्. सर्गः-७
४
अन्डरीक-8 तो गजाय जनकाय जनन्यै त्रीनिति प्रददतुर्धनभागान् । ॥२५४॥
अत्र चाह गज एष कुमारो नात्मभागधनमस्मि नयामि ॥४३॥ पूर्वजन्मनि कृतं सुकृतं स्यात् यद् धनं बहु भवेदधनस्य ।
अन्यथा निजजनैरपि दत्तं याति पाणितलतश्चपलत्वात् ॥४४॥ सोदरावपि युवा कुरुतश्चेद् दूरगं निरपराधमपीह।
श्रीरियं सहजचापलयुक्ता दूरयिष्यति कथं न हि मां तत् ॥४५॥ (गजेन न गृहीतः स्वधनविभाग:-) एवमेव स निगद्य वितीर्य स्वं धनं निजसहोदरयोस्तत्।
संयुतोऽथ जनकेन जनन्या तस्थिवान्निजगृहे गज उच्चैः ॥४६॥ स्लान निर्मलतनुः शुचिवासाः प्रातरेव परिपूज्य जिनेन्द्रम् ।
नित्यशो नवनवैः शुचिकाव्यैः स्तौति शुद्धहृदयो हृदयालुः ॥४७॥ (गजस्य मातापितृसेवा- ) भक्तितः समशृणोद् ममृणोऽन्तः साधुराजवदनाजिनधर्मम् ।
आरराध पितरौ च विनीतः सोऽनिशं सुभविको भवभीतः॥४८॥ ( गजस्य धनार्जनाय प्रवासेच्छा--) अन्यदा खजनकं स जगाद मां धनार्जनविधौ विसृजाऽऽशु ।
वुद्धयते पितृधनस्य च भोगो मातुरङ्गशयनं च न यूना ॥४९॥ श्रेष्ट युवाच लघुरेव कुमारो देहि भुक्ष्व च धनं त्वमदोषः।
20000000000000000000000000000000000000000000
2000WOOOOOOOOOOOOOOOOOOOOwom00000000000000MMON
१ अहमर्थे । २ अन्तः कोमलः ।
॥२५॥ Polijainelibrary.org
Jain Education
national
For Private & Personal Use Only