SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. सर्गः-७ ४ अन्डरीक-8 तो गजाय जनकाय जनन्यै त्रीनिति प्रददतुर्धनभागान् । ॥२५४॥ अत्र चाह गज एष कुमारो नात्मभागधनमस्मि नयामि ॥४३॥ पूर्वजन्मनि कृतं सुकृतं स्यात् यद् धनं बहु भवेदधनस्य । अन्यथा निजजनैरपि दत्तं याति पाणितलतश्चपलत्वात् ॥४४॥ सोदरावपि युवा कुरुतश्चेद् दूरगं निरपराधमपीह। श्रीरियं सहजचापलयुक्ता दूरयिष्यति कथं न हि मां तत् ॥४५॥ (गजेन न गृहीतः स्वधनविभाग:-) एवमेव स निगद्य वितीर्य स्वं धनं निजसहोदरयोस्तत्। संयुतोऽथ जनकेन जनन्या तस्थिवान्निजगृहे गज उच्चैः ॥४६॥ स्लान निर्मलतनुः शुचिवासाः प्रातरेव परिपूज्य जिनेन्द्रम् । नित्यशो नवनवैः शुचिकाव्यैः स्तौति शुद्धहृदयो हृदयालुः ॥४७॥ (गजस्य मातापितृसेवा- ) भक्तितः समशृणोद् ममृणोऽन्तः साधुराजवदनाजिनधर्मम् । आरराध पितरौ च विनीतः सोऽनिशं सुभविको भवभीतः॥४८॥ ( गजस्य धनार्जनाय प्रवासेच्छा--) अन्यदा खजनकं स जगाद मां धनार्जनविधौ विसृजाऽऽशु । वुद्धयते पितृधनस्य च भोगो मातुरङ्गशयनं च न यूना ॥४९॥ श्रेष्ट युवाच लघुरेव कुमारो देहि भुक्ष्व च धनं त्वमदोषः। 20000000000000000000000000000000000000000000 2000WOOOOOOOOOOOOOOOOOOOOwom00000000000000MMON १ अहमर्थे । २ अन्तः कोमलः । ॥२५॥ Polijainelibrary.org Jain Education national For Private & Personal Use Only
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy