SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक त्रम् Oh oh १२५५॥ oooooooooooooooooooo002 सोऽवदत् पितरहं धनहेतोर्याम्यवश्यमुदधौ वहनेने ॥५०॥ गच्छतो मम कदापि समुद्रे दुर्गमे भवति चेदय विघ्नम् । धर्मकृत्यमिह किं विदधामि त्वत्प्रियं तदधुना वद तात! ॥५१॥ (प्रवासमङ्गलाय जीर्णजिनगृहोद्धारः- ) धर्मकृत्यमतुलं तव वाक्याच्चेद् विधाय जलधावपि यामि। ते सुखं मनसि मे व्रजतः स्याच्छम्बलं परभवे च भवेत्ते इत्थमङ्गजवचः स निशम्य श्रेष्ठयुवाच मुदितः शृणु वत्स!। मित्रमत्र मम स व्यवहारी श्रीधरः समजनिष्ट विशिष्टः ॥२३॥ 8 तेन पुत्ररहितेन सुभावात् कारितं जिनगृहं गुरु चारु । दुस्समीरणसमीरणतस्तज्जरं समभवत् समयेन ॥५४॥ वत्स! तन्मम वयस्ययशोवद् जैनगेहमिदमुखर पुण्यम् । स्यां यथाऽहमनृणोऽस्य च सख्यात् त्वं सुपुत्र ! भव पुण्यनिधिश्च ॥५॥ इत्यवाप्य वचनं स्वपितुस्तद् जैनमन्दिरमसौ गजराजः । उद्दधार कनकस्य सुकुम्भैः सस्मिताऽऽननसहस्रमिवोच्चैः ॥ (गजजनकेन कृतं तपः-) वासनाशुचिमना वसुमित्रवेष्टिराद् विहितवानुपवासान् । अष्ट चाष्ट दिवसान् स गजोऽपि निर्ममौ विततमुत्सवमत्र ॥५७१ प्रमहणेन । ३ पायेयम् । ३ ते-तक। 0000000000000000000000000000000000000000000000000 8॥२५ For Private & Personal Use Only 2w.jainelibrary.org Jain Educatio fernational
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy