________________
पुण्डरीक
त्रम्
Oh oh
१२५५॥
oooooooooooooooooooo002
सोऽवदत् पितरहं धनहेतोर्याम्यवश्यमुदधौ वहनेने ॥५०॥ गच्छतो मम कदापि समुद्रे दुर्गमे भवति चेदय विघ्नम् ।
धर्मकृत्यमिह किं विदधामि त्वत्प्रियं तदधुना वद तात! ॥५१॥ (प्रवासमङ्गलाय जीर्णजिनगृहोद्धारः- ) धर्मकृत्यमतुलं तव वाक्याच्चेद् विधाय जलधावपि यामि।
ते सुखं मनसि मे व्रजतः स्याच्छम्बलं परभवे च भवेत्ते इत्थमङ्गजवचः स निशम्य श्रेष्ठयुवाच मुदितः शृणु वत्स!।
मित्रमत्र मम स व्यवहारी श्रीधरः समजनिष्ट विशिष्टः ॥२३॥ 8 तेन पुत्ररहितेन सुभावात् कारितं जिनगृहं गुरु चारु ।
दुस्समीरणसमीरणतस्तज्जरं समभवत् समयेन ॥५४॥ वत्स! तन्मम वयस्ययशोवद् जैनगेहमिदमुखर पुण्यम् ।
स्यां यथाऽहमनृणोऽस्य च सख्यात् त्वं सुपुत्र ! भव पुण्यनिधिश्च ॥५॥ इत्यवाप्य वचनं स्वपितुस्तद् जैनमन्दिरमसौ गजराजः ।
उद्दधार कनकस्य सुकुम्भैः सस्मिताऽऽननसहस्रमिवोच्चैः ॥ (गजजनकेन कृतं तपः-) वासनाशुचिमना वसुमित्रवेष्टिराद् विहितवानुपवासान् ।
अष्ट चाष्ट दिवसान् स गजोऽपि निर्ममौ विततमुत्सवमत्र ॥५७१ प्रमहणेन । ३ पायेयम् । ३ ते-तक।
0000000000000000000000000000000000000000000000000
8॥२५
For Private & Personal Use Only
2w.jainelibrary.org
Jain Educatio
fernational