SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ सद्दशाध्यममलं कुलदीपं सोदरौ हृदि यथा दधतुस्तम् । एतयोहदि महामलिनत्वं मन्दमन्दमुदियाय तथोग्रम्॥ বসি१२५३॥ ..(गजप्रतापमसहमानौ तस्य ज्येष्ठी प्रातरी-) अन्यदा रहसि तो पितरं स्वमित्थमाहतुरितीव सरोषो। सर्गः-७ अर्जयाव इह सद्धनमायां दुर्व्ययं तु कुरुते लघुरेषः ॥३६॥ अर्णवोत्तरणमीश्वरसेवां दुर्गमार्गगमनं सुधियोऽपि । यत्कृते विद्धते हि धनं तत् दुर्पियो विगमयन्ति मुधा हि ॥३७॥8 येन बन्धु-नृप-मन्त्रिषु मानं यच्च भोग-सुभगत्वनिधानम् । यच्च दुस्समय-दुःखविनाशि तद्धनं न निधनं नयनीयम्॥३८॥ बाल एष तु यथा धनहानि लीलया प्रतिदिनं विदधाति । आवयोमनसि तात! तवैवाऽदीप्यतो यह विषादहताशः ॥३९॥ श्रेष्ठयुवाच तनयो लघुकोऽयं सोदरोऽपि युवयोः शुभदृष्टया । दानतोऽतिमहितो नगरे यत् तद् यशो निजकुलस्य पवित्रम् ॥४०॥ ( सजनको गजो ज्येष्ठभ्रातृभ्यां पृथक्कृतः) चेद् भवेन्न युवयोर्हदि सौख्यं तत् पृथकुरुत तं द्रुतमेतम् । इत्यवाप्य जनकस्य वचस्तो चक्रतुः स्वधनपञ्चविभागान् ॥४१॥ ४ ऊचतुश्च जनक ननु तात! त्वं भविष्यसि तु कस्य गृहान्तः। श्रेष्ठिना निमदित लघुपुत्रस्योकसि स्थितमहं प्रविधास्ये ॥४२॥ 285800COMMOD00000000000000000000000000000000000 SEESHDOO0000000000000000www.000000000000000 पेदि ते गवाक्षे मालिय जामते-भत्तोत्र कुलदीप-दीपयोः साम्यम् । २ अदीपि। ३ गृहे। R५३० Jain Education national For Private & Personal Use Only jainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy