________________
सद्दशाध्यममलं कुलदीपं सोदरौ हृदि यथा दधतुस्तम् । एतयोहदि महामलिनत्वं मन्दमन्दमुदियाय तथोग्रम्॥ বসি१२५३॥ ..(गजप्रतापमसहमानौ तस्य ज्येष्ठी प्रातरी-) अन्यदा रहसि तो पितरं स्वमित्थमाहतुरितीव सरोषो।
सर्गः-७ अर्जयाव इह सद्धनमायां दुर्व्ययं तु कुरुते लघुरेषः ॥३६॥ अर्णवोत्तरणमीश्वरसेवां दुर्गमार्गगमनं सुधियोऽपि ।
यत्कृते विद्धते हि धनं तत् दुर्पियो विगमयन्ति मुधा हि ॥३७॥8 येन बन्धु-नृप-मन्त्रिषु मानं यच्च भोग-सुभगत्वनिधानम् ।
यच्च दुस्समय-दुःखविनाशि तद्धनं न निधनं नयनीयम्॥३८॥ बाल एष तु यथा धनहानि लीलया प्रतिदिनं विदधाति ।
आवयोमनसि तात! तवैवाऽदीप्यतो यह विषादहताशः ॥३९॥ श्रेष्ठयुवाच तनयो लघुकोऽयं सोदरोऽपि युवयोः शुभदृष्टया ।
दानतोऽतिमहितो नगरे यत् तद् यशो निजकुलस्य पवित्रम् ॥४०॥ ( सजनको गजो ज्येष्ठभ्रातृभ्यां पृथक्कृतः) चेद् भवेन्न युवयोर्हदि सौख्यं तत् पृथकुरुत तं द्रुतमेतम् ।
इत्यवाप्य जनकस्य वचस्तो चक्रतुः स्वधनपञ्चविभागान् ॥४१॥ ४ ऊचतुश्च जनक ननु तात! त्वं भविष्यसि तु कस्य गृहान्तः।
श्रेष्ठिना निमदित लघुपुत्रस्योकसि स्थितमहं प्रविधास्ये ॥४२॥
285800COMMOD00000000000000000000000000000000000
SEESHDOO0000000000000000www.000000000000000
पेदि ते गवाक्षे मालिय जामते-भत्तोत्र कुलदीप-दीपयोः साम्यम् । २ अदीपि। ३ गृहे।
R५३०
Jain Education
national
For Private & Personal Use Only
jainelibrary.org