SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ ॥२५॥ सर्ग: pawoooooooooooooncCOOOOO000000000000000000daee सोऽप्युवाच शृणु सुन्दरि! शीघ्रं यत् क्षुतं तव पुरो हि तदाऽभूत् । पुत्रराजसमये पितृमृत्युं सूचयत्यहह ! तद् दुरुदफैम् ॥२७॥ स्वप्नपाठकवचस्त्विति सर्व संनिशम्य धृतहर्ष-विषादा। मन्दिरं स्वामियमेत्य सुखेनाऽपूरयत् सकलगर्भदिनानि ॥ २८ ॥ । कीर्तिमती सपवे सतम्- साऽथ पूर्णसमये परिपूर्ण सोमसौम्यसुभगं सुभगाङ्गम् । नन्दनं प्रसुषुवे जननेत्राऽऽनन्दनं प्रमुदितोच्चमुहूर्ते॥ बालनालमथ तत्र निधातुं धान्य उल्लिलिखुराशु सुधांत्रीम् । स्वर्णपूर्णकलशः किल तूर्णमुन्ममन च तदा प्रमदाय ॥३०॥ (गज इति नाम पुत्रस्य-) हैमकुम्भमथ तं समवाप्य वर्धमानधन-धान्यसमूहः। श्रेष्ठिराट् स बिधे विधिनाऽस्य स्वाङ्गजस्य गज इत्यभिधानम् ॥३१॥ पूर्वशैलशिखरस्थ इवार्कः कल्पवृक्ष इव मेरुशिरस्थः । ज्योतिषा च वपुषा निजवंशेऽनुक्षणं प्रववृधे शिशुरेषः४ (गजो युवा--) सर्वशास्त्रनिचये समधीती सत्कलासु विदिती सकलासु। संगती सरलसाधुसमूहे यौवनं शुचिवयाः स समूहे ॥३३॥8 (गजस्य प्रतापः-) दानतः सुकृततोऽथ यथाऽत्र तत्प्रताप उदयं समवाप । भ्रातरौ सु (स्व) मनसः कुमुदत्वं चक्रतुर्ननु तथा जडतोत्थम् ॥३४॥ . दुष्ट. उदको यस्य तद् दद्रकम्-तत। २ मभूमिम् । ३. सुमुदवहत् । ४ कुत्सितं मुदत्वमपि । ५ जलतोत्थमपि । Bhaan १२ 300000000 Jain Education international For Private & Personal Use Only www.ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy