SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ २५ला DO NOOoOOOOOOOOOOOO जन्म विमलाभिधवध्वा देवदत्ततनयस्य च सर्वम् । चरित्रम् त्वं शृणु स्थिरमना व्यवहारिन् ! पाप-पुण्यफलनिश्चयनाय ॥१९॥ ४ सर्गः-७ (प्रखपुरम, महसेनः, वसुमित्रः, कीर्तिमती-) भो! विदेहभुवि शङ्खपुरे प्राग भूपतिः समभवद् महसेनः। निर्धनो वणिगभूद् वसुमित्रः कीर्तिमत्यजनि तस्य कलत्रम् ॥२०॥ (विमलबुद्धि-सुबुद्धी पुत्री- तत्सुतौ विमलवुद्धि-सुवुद्धी तिष्ठतो निजवधूद्धययुक्तौ । निर्धनावतिधनाध्यवसायं सर्वदा विद्धतावपि गाढम् ॥२१॥ (कीर्तिमतःस्वप्न:-) अन्यदाऽस्य वणिजोऽथ दरिद्रस्याऽपि धर्मनिरतस्य तु भार्या । हरितराजमधिरूपमपश्यद् वीतरागममलं निशि सुप्ता ॥२२॥ प्रातरुत्थितवती निजभर्तुः पार्श्वमेत्य किल कीर्तिमती सा। वक्ति यावदतिफुल्लविनेत्रा तावदाश्वजनि तु क्षुतमग्रे (स्वप्नपाठकः-) तन्निशम्य पुरतः क्षुतमेषा स्वप्नमेनमनिगद्य तदने। चारपुष्पफलपूरितपाणिः स्वप्नपाठकसमीपमियाय ॥२४॥ स्वप्नमेनमनया अभिहितं स स्वप्नविद् निगदति स्म विचार्य अङ्गजस्तव भविष्यति भूपःसर्वलोचनमदादरूपः४ स्वप्नपाठकममुं पुनरेषा श्रेष्ठिनी प्रमुदिताऽथ बभाषे । किं प्रियस्य पुरतो निगदन्त्या मे क्षुतं कथमभूत् कथयति॥ २६ ॥ BOOPOONOMOOOOOOOOOOOOOOOOOOO05000000000000000 OOOOOOOOo9 धुतम्-छी-छिंक। ॥२५॥ Jain Educati e mational For Private & Personal Use Only ainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy