SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पुण्डरीक॥२५०॥ DooGORS000000000000000000000000000000000doa औषधेषु विविधेषु तदङ्गे लेपितेषु यहुशोऽपि सुवैद्यः ।वृद्धिमेव तद्गाद् दुरभित्वं पापिनीव नृपतावपकीतिः॥ चरित्रम् विस्तृतेऽखिलपुरेऽथ कुगन्धे तां नरेन्द्रवचनेन वधूटीम् ।मुक्तवान् द्रुतमरण्यकृतेऽहं धामनि प्रचुररक्षकयुक्तम्॥ तदिनाद् मम सुतोऽद्भुतदुःखात् त्यक्तचारुशयना-ऽऽसन-भोज्यः। वत्सराष्टकमसाविति यावन्मलानघूर्णनयनोऽतिनिनाय ॥१२॥ किं बहना? सा कुगन्धतनुरस्ति वधूः किं स्नेहवान् मम सुतश्च किमस्याम् । त्वं प्रसद्य मनसि स्थितमद्य संशयं हर तमोहरमूर्ते ! (अवदत् पुण्डरीकः ) सोऽवदन्निजकृतश्रवणाय तामिहाऽऽनय वधू व्यवहारिन् । ऊचिवानयमथाऽतिकुगन्धामानयामि कथमत्र सभायाम् ॥१४॥ श्रेष्ठिना निगदिते वच एतद्धषितो हरिणवेषसुरोऽसौ । पुण्डरीकचरणौ स्नपयित्वा दिव्यनीरभरमार्पयदाशु॥४ स्वां स्नुषां मुनिपदस्नपनेनाऽनेन सिश्च दुरभित्वविभित्यै । सोऽमरस्तमनुशिष्य मुदैवं श्रेष्ठिनं परिषदो विससर्ज ॥१६॥ (दुरभिगन्धशरीरा विमला श्रीपुण्डरीकपदस्नपनेन सुगन्धशरीरा सती तत्सदसि आगता-) पुण्डरीकपदनीरनिषेकात् स्वां स्नुषां शुचिसुगन्धशरीराम्। आनयत् सदसि तत्र धनोऽसौ पूर्वजन्मकृतसंश्रवणाय ॥१७॥ (आललाप पुण्डरीकः- ) दु:खितां कृतनमस्कृतिमेतां कोरकीकृतकरां विनिविष्टाम् । संनिरीक्ष्य विशेषदयालुराललाप कलंगीमुनिराजः ॥१८॥ १ सप्तम्यन्तम् । २ क्रियाविशेषणम् । ३ मधुरभाषायुतः। ॥२५॥ OOOOOOOXOoOooooooOOO Jain Education national For Private & Personal use only www.tainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy