SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ సంరంతరం गुण्डरीक- ( भनः श्रेष्ट्री-) तत्र तिति धन्नो व्यवहाही दानवान् दम-दयाऽव्यभिचारी। २४९॥ नियम-प्रबहोरपीस माधुवन्दनको स. पुरीकः ॥ २ ॥ 18] ( देवदत्तः पुत्रः- ) देवदत्तमथ स. स्वतनज रूप-यौवनकलाकलिना। पुण्डरीकपदयो मनाय श्रेष्ठिराट् सह वदैव. निनाय ॥ ३ ॥ 18 स्वगि-साधुसमायसमेतं तं यति विमलशैलपथिम्नम्। भक्तितोऽथ स धनः प्रणिपन्य कुड्मलीकृतकरो निजगाद ॥ ४॥ ३ सद्गुरोऽत्र नगरेऽद्य गरेणोन्मूढमङ्गिनिचयं निजवाचा। चेतनान्वितमहो! सुधयेव त्वं जवात् समवसत्य विधेहि ॥५॥ 1 इत्यसो वचनमस्य मिशस्य यावदेव मनसा मुनिरस्थात् । तावदेव मणिपीठमकुण्ठो निर्ममौ हरिवेषसुरोऽपि॥8| (धनः पुण्डरीक पृष्टवान्-) निमितेऽमरवरैर्मणिसौधे संस्थिते सकलसाधुसमूहे । तं प्रभुं विमलपीठनिविष्टं पृष्टवानिति धनो व्यवहारी। (भूतिपुत्री विमला-) देवदत्त इति मे तनयोऽयं श्रेविनोऽन्न वसुभूत्यभिधस्य। पुत्रिकामुदवहद् विमलाख्यां कोमलां लवणिमाऽमलमूनिम् ॥ ८॥ (विमलायाः दुरभिगन्धत्वम्-) सद्विवाहविधितोऽध चतुर्थे वत्सरे मम वधरमैलाभा। - सर्वरोगरहिताऽपि नितान्तं साऽभवद् दुरभिगन्धशरीरा ॥९॥ १.रेरितः। निणो देवाः समः। ४. मोनिषेण । ५ निर्मल कान्तिः । 0000000000000000000000000000000000000 00000000000000000 రెండు Jain Education national For Private & Personal Use Only womainelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy