SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ परिका सर्ग: (गुणारामस्मृतये ससत्रो विहार:-) श्रीमान् सोमयशा नृपोऽस्य सुगुणैस्तुष्टः शुनः श्रेयसे श्रीनामेजिनेशविम्यसकलं श्रीपुण्डरीकस्य च । १२४८॥ मूर्त्या भूषितमुज्ज्वलं वरतरं प्रामादमुच्चस्तरं सत्रागार चतुष्टयेन च वृतं हर्षेण सोऽचीकरत् ॥५६४॥ 8 प्रासादे नृपतिविनिर्मितेऽथ तत्र संतोषात्किल मृगवेषः एष देवः ।। जैनेन्द्रार्चनममरा-ऽमरीपरीतः संगीतप्रभृतिभिरुत्सवं च च ॥५३५॥ (सिद्धाचलं जिगमीषुः पुण्डरीकः-) अहो ! अंहोहीनाश्चलत जवतः साधव इति स्व शिष्यानादिश्यामलविमलशैलेश्वरमभि । युगादीशस्याऽऽद्यो गणधरवरोऽभूजिगमिषु-जगदृष्टयुन्मेपोचतवचनकर्पूरकलसः॥५३६॥ (षष्ठः सर्गः-) श्रीरत्नप्रभसूरिसूरकरता दोषाभिषङ्गं त्यजन् यो ज जयस्थितिरप्य भूतप्रतिदिनंप्रासाद्भुतप्रातिभः तेन श्रीकमलप्रमेण रचिते श्रीपुण्डरीकप्रभोः श्रीशजयदीपकस्य चरिते षष्टोऽथ सर्गोऽभवत् ॥५६७॥ ॥ इति श्रीपुण्डरीकपुराणे श्रीविजयसेन-गुणारा प्रश्चानपूर्वभर वर्णनः षष्टः सर्गः ॥ -1000000000000000000000 30000000000000000000000000000000000000000000000000000 । सप्तमः सर्गः। ( श्रीपुण्डरीको मथुरा अगाम-) श्रीयुगादिजिनराज गुणेन्द्रः पुण्डरीकऋषिरेष महोजाः। साधुसंघसहितोऽवहितोऽन्त-राजगाम मथुरापुरपाश्चम् ॥१॥ 00000000000000000 १ अन्तःसावधानः । 1128C# Jain Education national For Private & Personal Use Only Mininelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy