________________
परिका
सर्ग:
(गुणारामस्मृतये ससत्रो विहार:-)
श्रीमान् सोमयशा नृपोऽस्य सुगुणैस्तुष्टः शुनः श्रेयसे श्रीनामेजिनेशविम्यसकलं श्रीपुण्डरीकस्य च । १२४८॥
मूर्त्या भूषितमुज्ज्वलं वरतरं प्रामादमुच्चस्तरं सत्रागार चतुष्टयेन च वृतं हर्षेण सोऽचीकरत् ॥५६४॥ 8 प्रासादे नृपतिविनिर्मितेऽथ तत्र संतोषात्किल मृगवेषः एष देवः ।।
जैनेन्द्रार्चनममरा-ऽमरीपरीतः संगीतप्रभृतिभिरुत्सवं च च ॥५३५॥ (सिद्धाचलं जिगमीषुः पुण्डरीकः-) अहो ! अंहोहीनाश्चलत जवतः साधव इति स्व शिष्यानादिश्यामलविमलशैलेश्वरमभि ।
युगादीशस्याऽऽद्यो गणधरवरोऽभूजिगमिषु-जगदृष्टयुन्मेपोचतवचनकर्पूरकलसः॥५३६॥ (षष्ठः सर्गः-) श्रीरत्नप्रभसूरिसूरकरता दोषाभिषङ्गं त्यजन् यो ज जयस्थितिरप्य भूतप्रतिदिनंप्रासाद्भुतप्रातिभः तेन श्रीकमलप्रमेण रचिते श्रीपुण्डरीकप्रभोः श्रीशजयदीपकस्य चरिते षष्टोऽथ सर्गोऽभवत् ॥५६७॥ ॥ इति श्रीपुण्डरीकपुराणे श्रीविजयसेन-गुणारा प्रश्चानपूर्वभर
वर्णनः षष्टः सर्गः ॥
-1000000000000000000000
30000000000000000000000000000000000000000000000000000
। सप्तमः सर्गः। ( श्रीपुण्डरीको मथुरा अगाम-) श्रीयुगादिजिनराज गुणेन्द्रः पुण्डरीकऋषिरेष महोजाः।
साधुसंघसहितोऽवहितोऽन्त-राजगाम मथुरापुरपाश्चम् ॥१॥
00000000000000000
१ अन्तःसावधानः ।
1128C#
Jain Education
national
For Private & Personal Use Only
Mininelibrary.org