________________
२७n
50000000000000000000000000000000000000000000000000
वंदित्ता पुत्रफलं सयगुणियं तं पि पुंडरीए ॥६५४३ वन्दित्वा पुण्यफलं शतगुणितं तदाऽपि पुण्डरीके ॥५५४॥ केवलनाणुप्पत्ती निव्वाणं जत्थ आसि साधणं । केवलज्ञानोत्पत्तिनिर्वाणं यत्र आसीत् साधूनाम् ।
सर्गः-६ पुंडरियं वंदित्ता सब्वे ते वंदिया तित्था ॥५५५॥ पुण्डरीकं वन्दित्वा सर्वाणि तानि वन्दितानि तीर्थानि॥8| पडिमं चेइयहरं वा सित्तंजगिरिस्स मत्थए कुणइ। प्रतिमा चैत्यगृहं वा शत्रुजयगिरेमस्तके करोति । मुत्तूण भरहवासं वसई सग्गे निरुवसग्गे ॥५५६॥ मुक्त्वा भरतवर्ष वसति स्वर्ग निरुपमर्गे ॥५५६॥ पूयाकरणे पुन्नं एकगुणं सयगुणं च पडिमाए । पूजाकरणे पुण्यमेकगुणं शतगुणं च प्रतिमायाम् । जिणभुवणेण सहस्सं अणंतगुणं पालणे होइ ॥ जिनभुवनेन सहस्रम् अनन्तगुणं पालने भवति । किंबहुना ? जं किंचि नाम तित्थं सग्गे पायाल-माणुसे लोए । यत् किश्चिद् नाम तीर्थ स्वर्ग पाताल-मानुष्यके लोके। तं सव्वमेव दिट पुंडरीए वंदिए संते ॥५५८॥ तत् सर्वमेव दृष्टं पुण्डरीके वन्दिते सति ॥५५८॥ अन्यच्च, पूर्व भुवनभानुस्त्वं मातङ्गप्रेष्यतादिभिः । दुःखात् क्षोणिपते: क्षीणकलुषः खलु तिष्ठसि ॥५५९॥ मन्दिरं मोहमदिरा-पूरितं परिहाय तत् । सुमनः! कुरु चारित्र-गङ्गायां स्नानमातरम् ॥५६०॥ (विजयसेनो मुनि:-) इत्यादेशं गुरोर्लब्ध्वाऽलुब्धबुद्धिर्भवे भृशम् । त्रिकोट्या सहितो निन्ये व्रतं विजयसेनरा॥ (गुणारामस्य मरणम्-) अथैकतानः स श्वानः स्मरन् पश्चनमस्कृतिम् । प्रथमानयशाः पृथ्व्यां प्रथमं कल्पमीयिवान् ॥५६२। गुणारामस्य श्वानस्य देहं सोमयशा नृपः। आशु संस्कारयामास चन्दनाऽगुरुवहुनिना ॥४६३॥ १ प्रतौ तु हे सुमनः ।
1॥२४॥
000000000000000000000000000000
Jain Educatiotternational
For Private & Personal Use Only
Khainelibrary.org