SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ Ông भृशं ध्यायन्नसौ श्वानस्तदा श्रीजिनपूजनम् । पूर्वजन्म च सस्मार ध्रुवमासन्नसिद्धिभाग् ॥२४॥ एवं विजयसेनस्य श्वानस्य च पुराभवी । हही! सोमयशोराजन् ! अस्माभिः कथिताविह ॥५४२॥ ॥२४६॥ ४ सर्ग:-६ इत्युक्त्वा विरतस्याऽस्य पुण्डरीकगणेशितुः । प्रणनाम पुरोभूय श्वानः संविग्नमानसः ॥५४३॥ (गुणारामः उत्पुच्छयते-) अत्युत्पुच्छयमानेऽस्मिन् नताऽऽस्ये शुनके चिरम् । ऊचे विजयसेनोऽथ प्रभो ! किं कथयत्ययम् ? ॥५४४॥ पुण्डरीकः प्रभुः प्राह भषणो ह्येष भूपते । देवस्वस्वादजं पापं निन्दन्नस्तीति मानसे ॥५४॥ अन्योपायैरपि प्राप्ये हा! धने दुधिया मया। देवद्रव्यं समास्वाद्य स्वात्मा दुःखे निपातितः ॥२४॥ प्राप्त नरत्वे दुष्पापे हा! प्रोपे न मया शिवम् । दान-पूजाद्ययोग्योऽहं पशुरत्र करोमि किम् ? ॥५४७॥ (गृहीतमनानं गुणारामेण शुना-) 18 भवे पूर्वत्र भावेन प्रथमं यज्जिनोऽचितः। तेन मे पुण्यभावेन गुरुयोग्योऽधुनाऽजनि ॥५४८॥ गृहीत्वाऽनशनं तस्मात् संतोषामृतवारिधी । आत्मानं स्नपयिष्यामि पूर्व तृष्णाऽऽतपादितम् ॥५४९॥ 8 एवं विचिन्त्य श्वानोऽयं पार्थिवेवितिवादिषु (१)। श्रीपुण्डरीको राजर्षिर्ददावनशन शुनः ॥५५॥ मनसाऽनशनं नीत्वा सभायाः शनकोत्तमः। दरं गत्वा स्मरन्नस्थाद् मन्त्रं श्रीपारमेष्ठिकम् ॥५५१॥ 18 अथो विजयसेनोऽपि जाति स्मृत्वा पुरातनीम् । पार्श्वे श्रीपुण्डरीकस्य ययाचे व्रतमादरात् ॥५५२॥ भगवान् पुण्डरीकोऽथ प्रोचे विजसेन! भोः!। गच्छन्ति(च्छामः) स्मो वयं सिद्ध-पर्वतं प्रति संप्रति ॥४॥ (तीर्थानि- ) “अठ्ठावय-संमेए पावा-चंपाए उज्जलि नगे य। अष्टापद-संमेतेऽपापा-चम्पायाम् उज्ज्वले नगे च ।। १ आप धातोः कर्मणि रूपम्। NOVO NOOOOOOOOOO 000000000000000 GoomOOOOOOOOOOOOOO Jain Education Hernational For Private & Personal Use Only wwtinelibrary.org
SR No.600051
Book TitlePundarik Charitram
Original Sutra AuthorN/A
AuthorBechardas Doshi
PublisherMohanlal Girdharlal Shah Bhavnagar
Publication Year1924
Total Pages318
LanguageSanskrit, Hindi
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy